________________
. भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एए
हिं सद्धिं मेहुणधर्म परियारणाए आउट्टाविजा पुत्तं खलु सा लभिज्जा उयस्सि तेयस्सि वच्चस्सिं जसस्सि संपराइयं आलोयणदरसणिनं, एयप्पगारं निग्धोसं सुच्चा निसम्म तासिं च णं अन्नयरी सडी तं तवस्सि भिक्खुं मेहुणधम्मपडियारणाए आउट्राविजा, अह मिक्खूणं पु. जं तहप्पगारे सा० उ० नो ठा ३ चेइज्जा एयं खलु तस्स० ।। (सू० ७१ ) पढमा सिज्जा
सम्मत्ता २-१-२-१॥ . पर्वोत रहे वसतो भिक्षोरमी दोषाः, तद्यथा-गृहपतिभार्यादय एवमालोचयेयुः-यथैते श्रमणा मैथुनादपरताः, तदे: तेभ्यो यदि पुत्रो भवेत्ततोऽसौ 'ओजस्वी' बलवान् 'तेजस्वी' दीप्तिमान् 'वर्चस्वी' रूपवान् 'यशस्वी' कीर्तिमान् , इत्येवं| संप्रधार्य तासां च मध्ये एवंभूतं शब्दं काचित्पुत्रश्रद्धालुः श्रुत्वा तं साधु मैथुनधर्म(स्य) 'पडियारणाए'त्ति आसेवनार्थम् 'आउट्टावेज'त्ति अभिमुखं कुर्यात्, अत एतद्दोषभयात्साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ द्वितीयाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥२-१-२-१॥
Rece0| उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह