________________
+CHAR
अध्ययनं? शका २
श्रीआचा- पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम्-"तत्थ णं जे ते पजत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं राङ्गवृत्तिः रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिपमुहसयसहस्साई पजत्तयणिस्साए अपजत्तया वक्कमंति, (शी०)| तं जत्थेगो तत्थ नियमा असंखेजा, से तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः ॥२९॥
सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो नियुक्तिकृत स्पष्टतरमाह
वणंमि य इकिके गंधमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इकिकं ॥ ७८॥ वर्णादिके एकैकस्मिन् ‘विधाने' भेदे सहस्राग्रशो नानात्वं विधेयं, तथाहि-कृष्णो वर्ण इति सामान्य, तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्वेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाभ्सरकेसरकरादिवर्णान्तरोसत्तिरेव
मुप्रेक्ष्य वर्णादीनां प्रत्येक प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः ॥ पुनरपि पर्याप्तकादिभेदानेवादमाह
जे बायरे विहाणा पजत्ता तत्तिआ अपजत्ता । सुहुमावि हुँति दुविहा पज्जत्ता चेव अपजत्ता ॥७९॥
भावनीयमिति प्र. २ तत्र ये ते पर्याप्तकाः एतेषां वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राप्रशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्कामन्ति, तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः..
ASSASSISK
SARKARYAARAKASARAN
॥२९॥