SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ +CHAR अध्ययनं? शका २ श्रीआचा- पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम्-"तत्थ णं जे ते पजत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं राङ्गवृत्तिः रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिपमुहसयसहस्साई पजत्तयणिस्साए अपजत्तया वक्कमंति, (शी०)| तं जत्थेगो तत्थ नियमा असंखेजा, से तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः ॥२९॥ सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो नियुक्तिकृत स्पष्टतरमाह वणंमि य इकिके गंधमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इकिकं ॥ ७८॥ वर्णादिके एकैकस्मिन् ‘विधाने' भेदे सहस्राग्रशो नानात्वं विधेयं, तथाहि-कृष्णो वर्ण इति सामान्य, तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्वेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाभ्सरकेसरकरादिवर्णान्तरोसत्तिरेव मुप्रेक्ष्य वर्णादीनां प्रत्येक प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः ॥ पुनरपि पर्याप्तकादिभेदानेवादमाह जे बायरे विहाणा पजत्ता तत्तिआ अपजत्ता । सुहुमावि हुँति दुविहा पज्जत्ता चेव अपजत्ता ॥७९॥ भावनीयमिति प्र. २ तत्र ये ते पर्याप्तकाः एतेषां वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राप्रशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्कामन्ति, तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः.. ASSASSISK SARKARYAARAKASARAN ॥२९॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy