SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- हेऽवि, ठाणाओ नवि उन्भमे ॥ १९ ॥ अयं से उत्तमें धम्मे, पुव्वट्ठाणस्स पग्गहे। विमो०८ रामवृत्तिः (शी०) अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥ २० ॥ उद्देशकार 'आसीनः' आश्रितः किं तत्?-मरणम् , किंभूतम्?–'अनीदृशम्' अनन्यसदृशमितरजनदुरध्यवसेयम् , तथाभू॥२९३॥ तश्च किं कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्-प्रेरयेदिति, कोला घुणकीटकास्तेषामावासः कोलावासस्तमन्तघुणक्षतमुद्देहिकानिचितं वा 'समासाद्य लब्ध्वा तस्माद्यद्वितथम्-आगन्तुहै कतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत्-प्रकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् ॥१७॥ इङ्गितमरणे चोदनामभिधाय यन्निषेध्यं तदर्शयितुमाह-'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्र-गुरुत्वाकर्म अवयं वा-पापं वा तत्समुत्सद्येतप्रादुष्ष्यात् , न तत्र घुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात् , तथा 'ततः' तस्मादुत्क्षेपणापक्षेपणादेः का-|3|| ययोगाहुष्प्रणिहितवाग्योगादार्त्तध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेद्-उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेदितियावत् , तत्र च धृतिसंहननाद्युपतोऽप्रतिकर्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान्-18 है दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वैतरप्रोद्भूतान् कर्मक्षयायोद्यतो मयैवैतदवद्यं ॥२९३ ॥ कृतं सोढव्यं चेत्येतदध्यवसायी अध्यासयेद्-अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेतदेवोपद्रवन्ति न पुनर्जिक्षितं. RA
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy