________________
अणुपविसित्ता गाम वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वा तणाई जाइजा तणाई जाइत्ता से तमायाए एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए पडिलेहिय २ पमजिय २ तणाइं संथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुजा, तं सच्चं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयटे अणाईए चिच्चाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तस्थावि तस्स कालपरियाए जाव अणुगामियं तिबेमि (सू० २२२) ८-६॥ विमो
क्षाध्ययने षष्ठ उद्देशकः ॥८॥ असति बुद्ध्यादीन् गुणानिति गम्यो वाऽष्टादशानां कराणामिति ग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो विद्यत इति नकर, पांशुमाकारबद्धं खेटं, क्षुल्लकप्राकारवेष्टितं कर्बट, अर्द्धतृतीयगव्यूतान्तामरहितं मडम्ब, पत्तनं