SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ (शी०) श्रीआचा- क्खिस्सामि आहडं च साइजिस्सामि ३, आहहु परिन्नं नो आणक्खिस्सामि आहडं विमो०८ राङ्गवृत्तिः च नो साइजिस्सामि ४ एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए उद्देशका५ सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाय॥२८१॥ यणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि (सू० २१७) ८-५। विमोक्षाध्य यने पञ्चम उद्देशकः॥ __ 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वाऽयं-वक्ष्यमाणः 'प्रकल्पः' आचारो भभवति, तद्यथा-अहं च खलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि' अभिल-IN षिष्यामि, किम्भूतोऽहं?-प्रतिज्ञप्तो-वैयावृत्त्यकरणायापरैरुक्तः-अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परैः?-अप्रतिज्ञप्तैः-अनुक्तैः, किम्भूतोऽहं-ग्लानो-विकृष्टतपसा कर्त्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लान इति, किम्भूतैरपरैः?-अग्लानैः-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति-निर्जराम् 'अभिकाझ्य' उद्दिश्य 'साधम्मिकैः' सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं ॥२८१॥ 'स्वादयिष्यामि' अभिकाङ्क्षयिष्यामि यस्यायं भिक्षोः प्रकल्पः-आचारः स्यात् स तमाचारमनुपालयन भक्तपरिज्ञयाऽपि पाच खलु 'चा' सम्बयावृत्यकरणायामलानो-विकृष्टता रविशुद्धिकस्यानुपातस्य स्थविरा आवावृत्त्यमहं किम्भूतोऽप्रतिशत अनुक्तैः, किन्यसहिष्णुभिः, तत्र पान्दकस्यापीति, के
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy