________________
श्रीआचारावृत्तिः
(शी.) ॥२७८॥
रित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तं च-"पंचहिं ठाणेहिं समणाणं निग्गंथाणं अचेलगत्ते पसत्थे भवति, तंजहा-अप्पा पडिलेहा १ वेसासिए रूवे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले इंदियनिग्गहे ५" ॥ एतच भगवता प्रवेदितमिति दर्शयितुमाह
जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव सम
विमो. उद्देशकार
भगवता जहा-अप्पा पडिलहाल तपोभेदत्वात् , म
भिजाणिजा (सू० २१४ ) मोदितं तदेवाभिसमेत्य-ज्ञात्वा सीआसेवतेति ॥ यः पुनरल्पसत्र
ARRAKAS*
यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा 'सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां 'समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह
जस्स णं भिक्खुस्स एवं भवइ-पुटो खल्लु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ
१ पञ्चभिः कारणैः श्रमणानां निर्ग्रन्थानामचेलकरवं प्रशस्तं भवति, तद्यथा-अल्पा प्रतिलेखना वैश्वविक रूपं २ तपोऽनुमतं । लापर्व प्रशस्वं ४ विपुल इन्द्रियनिग्रहः ५.
॥२७८॥