SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ मायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्या वत्ति अन्यत्र वा ग्रामादेबहिस्तं भिक्षु क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च ब्रूयात्तद्दर्शयितुमाह-साधु श्मशानादिषु परिक्रमणादिकां क्रियां कुर्वाणमुपसकम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतद्वयात्-यथैते लब्धापलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च-आयुष्मन्! भोः श्रमण! अहं संसारार्णवं समुत्तितीषुः 'खलुः' वाक्यालङ्कारे 'तवार्थाय' युष्म|निमित्तं अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतगृहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्यआश्रित्य किं कुर्यादिति दर्शयति-पञ्चेन्द्रियोच्छासनिश्वासादिसमन्विताः प्राणिनस्तान् , अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि, तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान् , सक्ताः सुखदुःखेष्विति सत्त्वास्तान् समारभ्य-उपमर्य, तथाहि-अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिर्गृहीता, सा चेमा-"आहाकम्मुद्देसिअ मीसज्जा बायरा य पाहुडिआ । पूइअ अज्झोयरगो उग्गमकोडी अ छन्भेआ ॥१॥" विशुद्धिकोटिं दर्शयति–'क्रीतं' मूल्येन गृहीतं 'पामिच्छति अपरस्मादुच्छिन्नमुद्यतकं गृहीतं, बला-18 कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा 'अनिसृष्टं' परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं-दत्तं तदनिसृष्टं, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य आधाकमौदेशिके मिश्रजातं बादरा च प्राभृतिका । पूतिश्च अध्यवपूरक उद्गमकोटी च षड्भेदा ॥१॥ भा. सू.४६
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy