________________
। सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्भवीमि ?-वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा वाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञःशाक्यादिस्तस्य वा, अश्यत इत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वायत इति स्वादिम-कर्पूरलवङ्गादि, तथा वस्त्रं वा पात्रं वा पतदहं वा कम्बलं वा पादपुञ्छनं वा, नो प्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुपभोगाय नो वितरेत्, नापि दानार्थ निमन्त्रयेत्, न च तेषां वैयावृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाण इति, अत्यर्थमादरवान्न तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह
धुवं चेयं जाणिजा असणं वा जाव पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्म जोसेमाणे समेमाणे चलेमाणे पाइजा
वा निमंतिज वा कुजा वेयावडियं परं अणाढायमाणे तिबेमि (सू० १९८)
ते हि शाक्यादयः कुशीला अशनादिकमुपदश्वं युः, यथा-ध्रुवं चैतन्जानीयात्-नित्यमस्मदावसथे भवति लभ्यते हवाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मद्धृतयेऽवश्यमागन्तव्यं, अलब्धे
SHOROSSANSAROCHOREOSAR
मा. सू.४५