SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) न ॥२६२॥ सपरक्कममाएसो जह मरणं होइ अजवइराणं । पायवगमणं च तहा एयं सपरक्कम मरणं ॥२६५॥ . विमो०८ सह पराक्रमेण वर्त्तत इति सपराक्रम, किं तत्१-मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो उद्देशका यमैतिह्यमाचक्षते, स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरावैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः॥ भावार्थस्तु कथाजानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैर्विस्मृतकर्णाहितशृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रथावतशिखरिणि पादपोपगमनमकारीति । साम्प्रतमपराक्रमं दर्शयितुमाह अपरक्कममाएसो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरक्कम मरणं ॥२६६ ॥ l न विद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत्?-मरणं, तच्च यथा जवाबलपरिक्षीणानामुदधिनाम्नाम्-आर्यसमुह द्राणां मरणमभूद्, अयमादेशो-दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति,एतद्-अपराक्रमं मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन् , पश्चाच्च तैर्जङ्घाबलपरिक्षीणैः शरीराल्लाभमन|पेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्झरिमं पादपोपगमनमकारि ॥ साम्प्रतं व्याघातिममाहवाघाइयमाएसो अवरद्धो हुज्ज अन्नतरएणं । तोसलि महिसीइ हओ एयं वाघाइयं मरणं ॥ २६७ ॥ ॥२६२॥ विशेषेणाघातो व्याघात:-सिंहादिकृतः शरीरविनाशस्तेन निवृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिंहाद्यन्यतरेणाप
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy