________________
विमो०८
अथाष्टमं विमोक्षाध्ययनम् (सप्तमं व्युच्छिन्नम्)
उद्द
शका
श्रीआचाराजवृत्तिः (शी०) ॥२५९॥
- उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छि-12 नमितिकृत्वाऽतिलयाष्टमस्य सम्बन्धो वाच्यः, स चायम्-इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्ग-18 सन्मानविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाः सोढव्या इत्येतत्प्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारी द्वेधा, तत्रा प्यध्ययनार्थाधिकारः प्रागभिहिंतः, उद्देशार्थाधिकारं तु नियुक्तिकारो विभणिषुराहअसमणुन्नस्स विमुक्खो पढमे बिइए अकप्पियविमुक्खो। पडिसेहणाय रुट्ठस्स चेव सन्भावकहणा य ॥२५॥ तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु ॥२५४ ॥ उद्देसंमि चउत्थे वेहाणसगिद्धपिट्ठमरणं च । पंचमए गेलन्नं भत्तपरिन्ना य बोद्धव्वा ॥२५५॥ . छटुंमि उ एगत्तं इंगिणिमरणं च होइ बोद्धव्वं । सत्तमए पडिमाओ पायवगमणं च नायव्वं ॥ २५६ ॥
॥२५९