SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (सी०) धुता.. देशका ॥२५४॥ AAS वयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओए समियदसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किहे वेयवी, से उठ्ठिएसु वा अणुट्टिएसु वा सुस्सूसमाणेसु पवेयए संतिं विरई उवसमं निव्वाणं सोयं अजवियं महवियं लापवियं अणइवत्तियं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि सत्ताणं सव्वेसिं जीवाणं अणुवीइ भिक्खू धम्ममाइ क्खिजा (सू० १९४) 'स' पण्डितो मेधावी निष्ठितार्थों वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किचनो| निराश एकाकिविहारितया प्रामानुग्राम रीयमाणः क्षुद्रतिर्यनरामरकृतोपसर्गपरीपहापादितान् दुलपर्शान निर्जराथीं। सम्यगधिसहेत, क पुनर्व्यवस्थितस्य ते परीपहोपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थ प्रविष्टस्य गृहेड वा, 6-15 चनीचमध्यमावस्थासंसूचकं बहुवचनं, तथा गृहान्तरेषु वा, असन्ति बुख्यादीन् गुणानिति प्रामाः तेषु वा तदन्तराले | C वा, नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषु वा, जनानां लोकानां पदानि-अवस्थानानि येषु ते जनपदा: ॥२५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy