SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ | धुता०६ उद्देशकः४ श्रीआचा- न विद्यते विहिंसा येषां तेऽविहिंसा, तथा शोभने प्रतं येषां ते सुव्रताः, तपेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागाराजवृत्तिःवर्जुनीयास्तु पठन्ति-"समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसूया अविहिंसगा सुब्वया दंता परदत्तभो(सी०) इणो पार्व कर्म न करेस्सामो समुहाए" सुगमत्वान्न विवियते, इत्येवं समुत्थाय पूर्व पश्चात् 'पश्य' निभालय 'दीनान्' ऋगालत्वविहारिणो वान्तं जिपृथ्न् पूर्वमुखतितान् संयमारोहणात् पश्चासापोदयात् प्रतिपतत इति, किमिति दीना ॥२५३॥ भवन्तीति दर्शयति-यतो 'वशार्ता' वशा इन्द्रियविषयकषायाणां तत आर्ता वार्ताः, तथाभूतानां च कर्मानुषः, तदुकम्-"सोइंदियवसट्टेणं भंते! कह कम्मपगडीओ बंधइ, गोयमा! आउअवजाओ सत्त कम्मपगडीओ जाव अणुपरिअहए। कोहवसट्टेणं भंते! जीवे एवं तं घेव".एवं मानादिष्वपीति, तथा 'कातराः' परीषहोपसर्गोपनिपाते सति | विषयलोलुपा वा कातरा, के ते?-जनाः, किं कुर्वन्ति -ते प्रतिभन्नाः सन्तः 'लूषका भवन्ति' प्रतानां विध्वंसका भवन्ति, को यष्टादशशीलागासहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्गं भावलिङ्गं वा परित्यज्य प्राणिनां विराधका भवन्ति । तेषां च पश्चात्कृतलिङ्गानां यत्स्यात्तदाह-'अर्थ' आनन्तर्ये 'एकेषां' भग्नप्रतिज्ञानामुत्ननजितानां तत्समनन्तरमेवान्तर्मुहूर्तेन वा पञ्चत्वापत्तिः स्याद्, एकेषां तु 'श्लोको' श्लाघारूपः पापको भवेत् , स्वपक्षासरपक्षादा महत्ययशःकीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठसमानो भोगाभिलाषी प्रजति तिष्ठति वा, नास्स विश्वसनीयं, यतो नास्याकर्तव्यमस्तीति, उकं च-"परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं १ श्रोत्रेन्द्रियवशातॊ भदन्त ! कति कर्मप्रकृतीधाति !, गौतम मायुर्वर्जाः सप्त कर्मप्रकृतीर्यावत् भनुपरिवर्तते । क्रोधवशातौ भदन्त । जीवः, एवमेव तत्. SASSASSASHISHIGASUGUST |॥२५ ॥ SAX
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy