SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अणइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुटाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुत्वेण वाइय तिबेमि (सू० १८७) धूता ध्ययने तृतीयोद्देशकः ॥६-३॥ . . विरतमसंयमाद् भिक्षणशीलं भिक्षु 'रीयमाणं' निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमानं चिररात्रं-प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् 'अरतिः' संयमोद्विग्नता 'तत्र' तस्मिन् संयमे प्रवर्तमानं 'किं विधारयेत्' किं प्रतिस्खलयेत् !, किंशब्दः प्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत् , ओमित्युच्यते, तथाहि-दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्रा कर्मपरिणतिः किं न कुर्यादिति, उक्तं च-"कम्माणि णूणं घणचिक्कणाई गरुयाई वइरसाराई। णाणढिअंपि पुरिसं पंथाओ उप्पर णिति ॥१॥" यदिवा किं क्षेपे, किं तथाभूतं विधारयेदरतिः?, नैव विधारयेदित्यर्थः, तथाहि-असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुका भवतीति, कुतस्तमरतिवि(ने वि)धारयेदित्याह-क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितः उत्तरोत्तर गुणस्थानकं वा संदधानो यथाख्यातचा कर्माणि नूनं घनकठोराणि गुरुकानि वासाराणि । ज्ञानस्थितमपि पुरुषं पथ उत्पर्य नयन्ति ॥१॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy