________________
जाइस्सामि सूई जाइस्सामि संधिस्सामि सीविस्सामि उक्कसिस्सामि वुक्कसिस्सामि परिहिस्सामि पाउणिस्सामि, अदुवा तत्थ परिकमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवे से अभिसमन्नागए भवइ, जहेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुव्वाइं वासाणि रीयमाणाणं दवियाणं पास
अहियासियं (सू० १८५) 'एतत्' यत्पूर्वोक्तं वक्ष्यमाणं वा 'खुः' वाक्यालङ्कारे, आदीयते इत्यादानं-कर्म आदीयते वाऽनेन कर्मेत्यादानंकर्मोपादानं, तच्च धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निझोषयितेति सम्बन्धः, किम्भूतः?-'सदा'| सर्वकालं सुध्वाख्यातो धर्मोऽस्येति स्वाख्यातधर्मा-संसारभीरुत्वाद्यथारोपितभारवाहीत्यर्थः, तथा विधूत:-क्षुण्णः सम्यग्स्पृष्टः कल्पः-आचारो येन स तथा, स एवम्भूतो मुनिरादानं झोषयित्वा आदानमपनेष्यति, कथं पुनस्तदादानं वस्त्रादि स्यायेन तत् झोषयितव्यं भवेदित्याह-अल्पार्थे नञ्, यथाऽयं पुमानज्ञः, स्वल्पज्ञान इत्यर्थः, यः साधु स्य