________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥२४३॥
पास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावनाभृति कामधिकृत्याह-तत्र' तस्मिन्नेकाकिविहारे 'इतरे' सामान्यसाधुभ्यो वि- धुता०६ शिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषु शुढेषणया दशैषणादोषरहितेनाहारादिना 'सर्वेषणयेति सर्वा याऽऽहाराद्युद्गमो
उद्देशका खादनग्रासैषणारूपा तया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह-स मेधावी मर्यादाव्यवस्थितः संयमे परिव्रजेदिति, किं च-स आहारस्तेष्वितरेषु कुलेषु सुरभिर्वा स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किं च-अथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा 'भैरवा' बीभत्साः 'प्राणाः' प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिनः 'क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान स्पर्शान् दुःखविशेषान् 'धीरः' अक्षोभ्यः सन्नतिसहस्व । इतिरधिकारपरिसमाप्तौ,8 प्रवीमीति पूर्ववत् । धूताध्ययने द्वितीयोद्देशकः परिसमाप्तः ॥ | उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, सा च नोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम् , तच्चेदम्एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निझोसइत्ता, जे अचेले प
॥२४॥ रितुसिए तस्स णं भिक्खुस्स नो एवं भवइ-परिजुण्णे मे वत्थे वत्थं जाइस्सामि सुत्तं
मासः॥
स्त्रमुच्चानोपकरणशरीरवि साम्प्रतं तृतीय आ