SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ धुता.६ उद्देशका श्रीबाचा मत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहा-जक्खाइहे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, रावृत्तिः | दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कम्माणि उदिनाणि भवंति-जन्नं एस पुरिसे आउसइबंधाइ तिप्पा (शी०) पिट्टा परितावेइ ४, ममं चणं सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्मणिजरा हवइ५। पंचहि ठाणेहि केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिने ॥२४२॥ जापरीसहोवसग्गे सम्म सहिस्संति जाव अहियासिस्संति" इत्यादि, परीपहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतदर्शयितुमाह -एकतरान-अनुकूलान् अन्यतरान-प्रतिकूलान् परीषहानुदीनभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीपहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोहोरिणो-मनआहादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदिवा हीरूपा:-याचनाऽचेलादयः, अहीमनसश्च-अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीपहान् सम्यक् तितिक्षमाणः परिव्रजेदिति ॥ किंच चिच्चा सव्वं विसुत्तियं फासे समियदंसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगं धम्म एस उत्तरवाए इह माणवाणं वियाहिए, इत्योवरए तं झोसमाणे आयाणिज्जं परिन्नाय परियारण विगिंचइ, इह एगेर्सि एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुभि ॥२४२॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy