________________
आ. सू. ४०
मालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा - 'कुष्ठी' कुष्ठमष्टा| दशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठांनि, तद्यथा-अरुणोदुम्बर निश्यजिह्व कपालकाकनादपौण्डरीकदडुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठे २ ककुष्ठ ३चर्मदल ४ परिसर्प ५ विस ६ सिध्म ७ विचर्चिका ८ किटिभ ९ पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्वे सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति । तथा राजांसो - राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्भ्यः कारणेभ्यो भवति इति, उक्तं च – “त्रिदोषो जायते यक्ष्मा, गदो | हेतुचतुष्टयात् । वेगरोधात् क्षयाच्चैव, साहसाद्विषमाशनात् ॥ १ ॥” तथा - अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्खा, तद्वानपगत सदसद्विवेकः भ्रममूर्च्छादिकामवस्थामनुभवति प्राणीति, उक्तं च – “भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः । अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः ॥ १॥" तथा 'काणियं'ति अक्षिरोगः, स च द्विधा - गर्भगतस्योत्पद्यते जातस्य च तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च | सर्वे रोगाः प्रादुष्ष्यन्तीति, उक्तं च - " वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः, सर्वनेत्रामयाकरः ॥ १ ॥” इति, तथा - 'झिमियं'ति जाड्यता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणियं'ति गर्भाधानदोषाद् १ अपगतः स्मारः स्मरणं यस्मात् सः अपस्मारः तस्मिन्सति तद्रोगिणः सर्वविषया स्मृतिः नश्यति.