SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रीमोतीलाल बनारसीदास' पुस्तक प्रकाशनसंस्थया प्रकाशितादम्यादुद्धतम पूज्यपाद पिद्वयं मुनिप्रवर श्रीजम्यूविजयमोदयपिरितम् शुद्धिपत्रकम्' P. L. B १ रागद्वेषमोहाभिभूतेन ४०१२ कतिथं स्थान B१२ से० जहा. वि हरए पडिपुण्णे चिट्ठर समसि ५ ०१५. इदानीमाचीर्णम्, प्राचीर्णम्-पासेवितं, भोमे २ ०१० ॥३॥ पा० सेढीसु २ कन्दोच्छदाविप्रतिपत्त्याध्या(धा)नकारित्वाद् १२ न्यसंख्यातानि द्रव्यार्थतया तावद् A Cयोगोऽण योगः CA1 कृतिमल्लेप्यादी २ B 27 नानादेशजा: शिष्याः सुख व्याख्यामवभो- CB५ खत्ता वइदेहा वि य त्स्यन्ते E A13 जहिं जो उ ॥२६॥ सर्वजनमनोनयनरमणीयः १० ११ तत्प्रतिपादन च 3 A sनयात्र। ११ A 3 द्रव्यशपरिज्ञा''द्रव्यशपरिशति 78 ११ प्रवर्तनाचारस्याभूत १. शीलाचार्यविरचिताया पाचाराङ्गवृत्तहस्तलिखितादर्शषु भागमोदयसमित्या प्रकाशिताद् ग्रन्थाद बहवो पाठभेदा विलोक्य ते, तत्र ये केचित् पाठाः शुद्धाः शुद्धतरा वाऽस्माकं प्रतिभाताः, तेऽत्र शुद्धिपत्रके निर्दिष्टाः । क्वचित्तु यद्यपि मुद्रितेन पाठेन निर्वहति तथापि किञ्चिद् विशिष्टः पाठः प्रत्यन्तरे उपलभ्यते, ताशा: पाठाः (प्र०) इति संकेतेन सह निर्दिष्टाः । यत्राबः पाठः प्रतिभाति तास्माभिः संशोधित: पाठ ( ) एताशकोष्ठकमध्ये निर्दिष्टः । यत्र तु पपूर्णः पाठः प्रतिभाति तत्रास्माभिः संशोधितः पाठः [ ] एतादशकोष्ठकान्तः पूरितः । यत्र सूत्राइषु अशुद्धिः साऽध्येतृभिः स्वयं शोधनीया। पत्र प्रतिकृति[ Photograph] रूपेण मुद्रिते ग्रन्थे ये पाठाः किञ्चित् क्वचित् त्रुटितास्तेऽध्येतृभिः स्वयमेव प्रायशोऽभ्यूह्याः । ३
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy