SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ धुता०६ श्रीआचा- राङ्गवृत्तिः (शी०) उद्देशका ॥२३२॥ व्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनार्थ द्रव्यधूतं, आदिग्रहणाद्वक्षादि फलार्थ, भावधूतं क ष्टिविधं, तद्विमोक्षार्थ धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थ विशेषतः प्रतिपादयितुमाह। अहियासित्तुवसग्गे दिव्वे माणुस्सए तिरिच्छे य । जो विहुणइ कम्माई भावधुयं तं वियाणाहि ॥ २५२॥ ___ अधिकमासह्यात्यर्थ सोवा, कानतिसह्य ?-उपसर्गान्, किंभूतान् ?-दिव्यान्मानुषांस्तैरश्वांश्च यः कर्माणि संसारतरुबीजानि विधुनाति-अपनयति तद्भावधुतमित्येवं जानीहि, क्रियाकारकयोरभेदाद्वा कर्मधूननं भावधूतं जानीहीति भावार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्टइ तेसिं समुट्टियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगेमहावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से वेमि, से जहावि (सेवि) कुंमे हरए विणिविट्टचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं (अवि) एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्खं, ॥२३२॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy