SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ SANSKROSANSAMSUSNESS साधयेत् , सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति । पुनरपि विचित्रभावनामाह-कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं पौद्गलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य 'एकदेति मिथ्यात्वपरमाणूपशमतया शङ्काविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिप्ति भवति, यदि हि पौद्गलिकः शब्दो न स्यात् ततस्तस्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्य न स्याताम् , अमूर्तत्वादाकाशवदित्यादिकं सम्यग् भवति ३ । कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहि-चतुर्दशरज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयोर्लोकान्तद्वयगतयोवैक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विनसापरिणामेन शीघ्रगतित्वात् परमाणोरेकसमयेनासख्येयप्रदेशातिक्रमणं, यथा हि अङ्गलिद्रव्यमेकसमयेनासङ्ख्ययानप्याकाशप्रदेशानति|लयति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यं, तथाहियद्यनेकप्रदेशातिक्रमणं सामयिकं न भवेत् ततोऽङ्गलमात्रमपि क्षेत्रमसङ्ख्ये यसमयातिक्रमणीयं स्यात्, तथा च सति रष्टेष्टंबाधाऽऽपद्यतेति यत्किञ्चिदेतत् ४ । साम्प्रतं भङ्गाकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तु यलेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षया-पयोलोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिनाण्युपमर्दवत् ५। साम्प्रतमेतद्विपयेयमाह-असम्यगिति | किश्चिद्वस्तु मम्यमानस्य शङ्का स्यादर्वाग्दर्शितया छद्मस्थस्य सतस्तद्वस्तु सभ्यग्वा स्वादसम्बग्वा, तस तदसम्यगेवोले
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy