________________
श्रीआचा राङ्गवृत्तिः
(शी० ) ॥ १५३ ॥
वव्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत - द्रव्यभावस्वापादज्ञानरूपाद्दुःखहेतोरपसर्पणमिति, किं चान्यत् - 'समय' मित्यादि, समयः - आचारोऽनुष्ठानं तं लोकस्यासुमद्रातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धो, लोको हि भोगाभिलाषितया प्राण्युपमर्दादिकषायहेतुकं कम्र्मोपादाय नरकादियातनास्थानेपूलद्यते, ततः कथञ्चिदुद्वृत्त्यावाप्य चाशेषक्लेशनातनं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोह मोहितमतिस्तत्तदारभते येन येनाधोऽधो व्रजति, संसारान्नोन्मज्जतीति, अयं लोकाचारस्तं ज्ञात्वा, अथवा समभावः समता तां ज्ञात्वा 'लोकस्ये' ति सप्तम्यर्थे षष्ठी, ततश्चायमर्थो - 'लोके' जन्तुसमूहे 'समतां' समशत्रुमित्रतां समात्मपरतां वा ज्ञात्वा यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेसवो दुःखद्विप इत्येवम्भूतां समतां ज्ञात्वा किं कुर्यादित्याह - 'एत्थ सत्थोवरए', 'अत्र' अस्मिन् षटूकायलोके शस्त्राद्रव्यभावभेदादुपरतो धर्म्मजागरणेन जागृहि यदिवा यद्यत्संयमशस्त्रं प्राणातिपाताद्यास्रवद्वारं शब्दादिपश्चप्रकारकामगुणाभिष्वङ्गो वा तस्माद्य, उपरतः स मुनिरिति, आह च - 'जस्सिमे' इत्यादि, यस्य मुनेरिमे-प्रत्यात्मवेद्याः समस्त प्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदभिन्ना 'अभिसमन्वागता' इति, अभिः - आभिमुख्येन सम्यग् - इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमात् पश्चादागताः- ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं तेषां नान्यदिति, यदिवे हैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्परलोक इति, उक्तं च- " रक्तः शब्दे हरिणः स्पर्शे
शीतो० ३
उद्देशकः १
॥ १५३ ॥