________________
.
पादित्याह- .
हिरण्हारुवणद्धकलमलयमेयमजासु । पुण्णमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ १ ॥ संचारिमजंतगलंतवञ्चमुत्तंतसेअपुण्णमि । देहे हुज्जा किं रागकारणं असुइहेउम्मि? ॥ २ ॥” इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि नवन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह
से मइमं परिन्नाय मा य हु लालं पञ्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वड्डेइ अप्पणो, जमिणं परिकहिजइ इमस्स चेव पडिवूहणयाए, अमरायई महासढी अट्टमेयं तु पेहाए
अपरिणाए कंदइ (सू०९४) IMI 'स' पूर्वोक्तो यतिर्मतिमान्-श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परि
ज्ञाय किं कुर्यादित्याह-'मा य हु' इत्यादि, 'मा' प्रतिषेधे चः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला-अत्रुव्यन्मु| खश्लेष्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः। किं च'मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्ये प्रतिकूलतां मा