________________
श्रीआचा- तप्पओस णिण्हवणे । आवरणदुर्ग बन्धइ भूओ अच्चासणाए य ॥ १॥ भूयाणुकंपवयजोगउजुओ खंतिदाणगुरु- लोक.वि.२ राङ्गवृत्तिः भत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥२॥ अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ। बंधइ दसण(शी०) मोहं अणंतसंसारिओ जेणं ॥३॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरि- ४ उद्देशकः१
दत्तगुणघाई ॥४॥ मिच्छद्दिट्टी महारंभपरिग्गहो तिव्वलोभ णिस्सीलो । निरआउयं निबंधइ पावमती रोहपरिणामो ॥५॥ ॥९५॥
उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥६॥ पगतीऍ तणुक-2 साओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बन्धई जीवो ॥७॥ अणुव्वयमहव्वएहि य बाल | तवोऽकामनिजराए य । देवाउयं णिबंधइ सम्मदिही उ जो जीवो ॥ ८॥ मणवयणकायवंको माइलो गारवेहि पडि-16 बद्धो । असुभं बंधइ नामं तप्पडिपक्खेहि सुभनामं ॥९॥ अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्धइ
१ तत्प्रद्वेषे निहवने। आवरणद्विकं बध्नाति भूतोऽल्याशातनया च ॥१॥ भूतानुकम्पावतयोगोयुक्तः क्षान्ति (मान् ) दानी गुरुभक्तः । वनाति भूतः सातं विपरीतो बनातीतरत् ॥ २ ॥ अर्हत्सिद्धचैखतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकः । बध्नाति दर्शनमोहमनन्तसंसारिको. येन ॥३॥ तीव्रकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः । बभ्राति | चारित्रमोहं द्विविधमपि चारित्रगुणघाति ॥ ४ ॥ मिथ्यादृष्टिमहारम्भपरिग्रहस्तीव्रलोभो निश्शीलः । नरकायुष्कं निबध्नाति पापमती रौद्रपरिणामः ॥५॥ उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी । शायशीलच सशल्यस्तिर्यगायुर्वनाति जीवः ॥६॥ प्रकृत्या तनुकषायो दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युको मनुजायुर्बध्नाति जीवः ॥७॥ अणुव्रतमहावतैश्च बालतपोऽकामनिर्जरया च । देवायुर्निबध्नाति सम्यगदृष्टिश्च यो जीवः ॥८॥ मनोवचनकायवको मायावी गौरवैः | | प्रतिवद्धः । अशुभं बनाति नाम तत्प्रतिपक्षैः शुभनाम ॥९॥ अहंदादिषु भक्तः सूत्ररुचिः प्रतनुमानो गुणप्रेक्षी।
॥९५॥
24561