SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- तप्पओस णिण्हवणे । आवरणदुर्ग बन्धइ भूओ अच्चासणाए य ॥ १॥ भूयाणुकंपवयजोगउजुओ खंतिदाणगुरु- लोक.वि.२ राङ्गवृत्तिः भत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥२॥ अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ। बंधइ दसण(शी०) मोहं अणंतसंसारिओ जेणं ॥३॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरि- ४ उद्देशकः१ दत्तगुणघाई ॥४॥ मिच्छद्दिट्टी महारंभपरिग्गहो तिव्वलोभ णिस्सीलो । निरआउयं निबंधइ पावमती रोहपरिणामो ॥५॥ ॥९५॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥६॥ पगतीऍ तणुक-2 साओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बन्धई जीवो ॥७॥ अणुव्वयमहव्वएहि य बाल | तवोऽकामनिजराए य । देवाउयं णिबंधइ सम्मदिही उ जो जीवो ॥ ८॥ मणवयणकायवंको माइलो गारवेहि पडि-16 बद्धो । असुभं बंधइ नामं तप्पडिपक्खेहि सुभनामं ॥९॥ अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्धइ १ तत्प्रद्वेषे निहवने। आवरणद्विकं बध्नाति भूतोऽल्याशातनया च ॥१॥ भूतानुकम्पावतयोगोयुक्तः क्षान्ति (मान् ) दानी गुरुभक्तः । वनाति भूतः सातं विपरीतो बनातीतरत् ॥ २ ॥ अर्हत्सिद्धचैखतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकः । बध्नाति दर्शनमोहमनन्तसंसारिको. येन ॥३॥ तीव्रकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः । बभ्राति | चारित्रमोहं द्विविधमपि चारित्रगुणघाति ॥ ४ ॥ मिथ्यादृष्टिमहारम्भपरिग्रहस्तीव्रलोभो निश्शीलः । नरकायुष्कं निबध्नाति पापमती रौद्रपरिणामः ॥५॥ उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी । शायशीलच सशल्यस्तिर्यगायुर्वनाति जीवः ॥६॥ प्रकृत्या तनुकषायो दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युको मनुजायुर्बध्नाति जीवः ॥७॥ अणुव्रतमहावतैश्च बालतपोऽकामनिर्जरया च । देवायुर्निबध्नाति सम्यगदृष्टिश्च यो जीवः ॥८॥ मनोवचनकायवको मायावी गौरवैः | | प्रतिवद्धः । अशुभं बनाति नाम तत्प्रतिपक्षैः शुभनाम ॥९॥ अहंदादिषु भक्तः सूत्ररुचिः प्रतनुमानो गुणप्रेक्षी। ॥९५॥ 24561
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy