________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ७२ ॥
मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अपणे अणेगरूवे पाणे विहिंसति (सू० ५२ )
पूर्ववत् व्याख्येयं यावत् 'अण्णे अणेगरूवे पाणे विहिंसइतिं ॥ यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए हाए ण्हारुणीए अट्टीए अट्ठिमिंजाए अट्टाए अट्टाए, अप्पेगे हिंसिंसु मेत्ति वा वहंति अप्पेगे हिंसंति मेत्ति वा वहति अप्पेगे हिंसिस्संति मेत्ति वा वहंति ( सू० ५३ )
तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैर्व्यापाद्यन्त इति, अप्येकेऽचयै नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चा- देहस्तदर्थं व्यापादयन्ति, तथाहि - लक्षणवत्पुरु
अध्ययनं १
उद्देशः ६
॥ ७२ ॥