________________
श्रीआचा- भिनिवृत्तगतिलाभाद्गतित्रसत्वम् , एते च नारकादयः पर्याधापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोकैष अध्ययन राङ्गवृत्तिः पोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहुर्तकालमिति ॥ इदानीमुत्तरभेदानाह- .
उद्देशकः६ (शी०)
तिविहा तिविहा जोणी अंडापोअअजराउआ चेव । बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव ॥१५५॥ दारं ॥
अत्र हि शीतोष्णमिश्रभेदात्तथा सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा खीपुंनपुंसकभेदाचेत्या॥६७॥
दीनि बहूनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थ त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः चतुर्योमुपरितननरकेषु शीता अधस्तननरकेषूष्णा पश्चमीषष्ठीसप्तमीपूष्णैव नेतरे, गर्भव्युत्क्रान्तिकतिर्यडअनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यमनुष्याणां । त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति, तथा नारकदेवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपश्चेन्द्रियतिर्यमनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्रा च, गर्भव्युत्क्रान्तिकतिर्यामनुष्याणां मिश्रा योनिर्नेतरे, तथा देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजपश्चेन्द्रियतिर्यमनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयोनय एव, तिर्यश्चस्त्रिविधाः-स्त्रीपुंनपुंसकयोनयोऽपि, मनुष्या
अप्येवं त्रैविध्यभाजः, देवाः स्त्रीपुंयोनय एव, तथाऽपरं मनुष्ययोनेस्पैविध्यं, तद्यथा-कूर्मोन्नता, तस्यां चाहत्चक्रवर्त्या- ॥६७॥ Kा. १शीता शीतोष्णेति । तत्र नारकाणामाद्यासु तिसषु भूमिपूष्णैव योनिः चतुर्थ्यामुपरितननरकेषूष्णाऽधस्वननरकेषु शीता पञ्चमीषष्ठीसप्तमीषु शीतैव नेतरे
इति पा., मतान्तराभिप्रायकवायं पाठः, अस्ति सङ्गहणीवृत्तावेवं मतद्वयमपि,