________________
म्भाविनीति, अत एव च भगवत्यां भगवतोक्तम् - "दो पुंरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकार्य समारंभंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए ? के पुरिसे अप्पकम्मयराए ?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ॥ तदेवं प्रभूतसत्त्वोपमर्दनकरमयारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह
एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति,
एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं समारंभावेजा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेज्जा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे ( सू० ३८ ) त्ति बेमि ॥ इति चतुर्थ उद्देशकः ॥ 'अत्र' अग्निकाये 'शस्त्रं' स्वकायपरकाय भेदभिन्नं 'समारभमाणस्य' व्यापारयत इत्येते आरम्भाः पचनपाचनादयो बन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथा अत्रैवाग्निकाये शस्त्रमसमारभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्नि
१ द्रौ पुरुषौ सदृशवयसौ अन्योऽन्यं समकमनिकायं समारम्भयतः, तत्रैकः पुरुषोऽग्निकार्यं समुज्ज्वलयति, एको विध्यापयति, तत्र कः पुरुषो महाकर्मा कः पुरुषोऽल्पकर्मा !, गौतम ! य उज्वलयति स महाकर्मा यो विध्यापयति सोऽल्पकर्मा.