SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 64686A6AASARAKAR नमुत्सेचन-कृपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालन' घनमसृणवस्त्रार्द्धान्तेन धावनं' वस्त्राद्युपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादराप्काये 'एतत् पूर्वोतं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः॥ विभागतस्त्विदम्किंची सकाय सत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ ११४॥ किश्चित् स्वकायशस्त्रं नादेयं तडागस्य, किञ्चिसरकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्पणिहितमनोवाकायलक्षण इति ॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि इति दर्शयितुमाह सेसाई दाराई ताई जाई हवंति पुढवीए। एवं आउद्देसे निज्जुत्ती कित्तिया एसा (होइ)॥ ११५॥ __'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, "एवम्' उक्तप्रकारेणाप्कायोदेशके 'नियुक्तिः' निश्चयेनार्थघटना 'कीर्तिता' प्रदर्शिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलिता६ दिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से बेमि जहा अणगारे उज्जुकडे नियायपडिवणे अमायं कुव्वमाणे वियाहिए (सू० १८) १ निकायं पडिवन्ने इति पा.
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy