SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४१ ॥ आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यपूकायाः ॥ साम्प्रतमुपभोगद्वारमाह पहाणे पिअथे तह घोअणे य भत्तकरणे अ सेए अ । आउस्स उ परिभोगो गमणागमणे य जीवाणं ॥ १११ ॥ स्नानपानधावनभक्तकरण सेकयानपात्रोडुपगमनागमनादिरुपभोगः ॥ ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि का|रणान्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ ११२ ॥ 'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषय विषमोहितात्मानो निष्करुणा अपूकायिकान् जीवान् 'हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह - 'सातं' सुखं तदात्मनः 'अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदर्पाध्मातचेतसः सन्तः सद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः 'परस्य' अबादेर्जन्तुगणस्य 'दुःखम्' असातलक्षणं तद् 'उदीरयन्ति' असातावेदनीयमुत्पादयन्तीत्यर्थः, उक्तं च - "एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ? ॥ १ ॥ इदानीं शस्त्रद्वारमुच्यते उस्सिंचणगालणधोवणे य उवगरणमत्तभंडे य । बायरआउक्काए एयं तु समासओ सत्यं ॥ ११३ ॥ शस्त्रं द्रव्यभावभेदात् द्विधा - द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासंतो द्रव्यशस्त्रमिदम् ऊर्द्धं सेच अध्ययनं १ उद्देशकः ‍ ॥ ४१ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy