________________
श्रीआचा- -पृथिवीकायसमारम्भरूपादसंयमानुष्ठानाल्लज्जमानाः 'पृथगिति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान्त अध्ययनं १ राङ्गवृत्तिः पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति । कुतीर्थिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्श
उद्देशकः२ (शी०) यितुमाह-'अणगारा' इत्यादि,नविद्यतेऽगारं-गृहमेषामित्यनगारा-यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तःप्रवदन्त इति, 'एके'
शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा इति' एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याच्चर्मास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थ सङ्ग्रहं कारितवान् , तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तम् । एवमेतेऽपि शाक्यादयोऽनगारवादमुद्बहन्ति,न चानगारगुणेषु मनागपि प्रवर्तन्ते, न च गृहस्थचर्या मनागप्यतिलयन्तीति दर्शयति'यद्' यस्माद् 'इम मिति सर्वजनप्रत्यक्षं पृथिवीकार्य "विरूपरूपैः' नानाप्रकारैः 'शस्त्रैः' हलकुद्दालखनित्रादिभिः पृथिव्या
श्रयं कर्म-क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं 'समारभमाणो' व्यापाहरयन् पृथिवीकार्य नानाविधैः शस्त्रैर्व्यापादयन् ‘अनेकरूपान्' तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधै
रुपायैापादयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाकायलक्षणां प्रवृत्तिं दर्शयितुमाह
॥३६॥ तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूय१ येषां ते प्र० २ सम्प्रति.
RICARAGA
SSCRACECASSAC%
RISASSUORAAG
945