________________
उपासक
दशांग सानुवाद.
नन्दिनीपिताध्ययन
॥१७६॥
॥१७६॥
नवमं अज्झयणं । १. नवनस्स उक्खेवो । एवं खलु जम्बू! तेणं कालेणं तेणं समएणं सावत्थी नयरी । कोहए चेइए । जियसनराया। तत्थ णं सावत्थीए नयरीए नन्दिणीपिया नाम गाहावई परिवसइ। अड्डे । चत्तारि हिरणकोडीओ निहाणपउत्ताओ, चत्तारि हिरण्णकोडीओ बुड्डिपउत्ताओ, चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ, चत्तारि वया दसगोसाहस्सिएणं वएणं । अस्सिणी भारिया । सामी समोसढे । जहा आनन्दो तहेव गिहिधम्म पडि| वनइ । सामी बहिया विहरइ । तए ण से नन्दिणीपिया समणोवासए जाए, जाव विहरइ । तए णं तस्स नन्दि
९ नन्दिनीपिता अध्ययन. १. नवमा अध्ययननो उपोद्घात कहेवो. हे जम्बू ! ते काले अने ते समये श्रावस्ती नामे नगरी हती. कोष्ठक चैत्य हतुं. जितशत्रु राजा हतो, ते श्रावस्ती नगरीमा नन्दिनी पिता नामे गृहपति रहेतो हतो. ते आढय-धनवान् हतो. तेने चार हिरण्यकोटि निधानमां, चार हिरण्यकोटि व्याजे अने चार हिरण्यकोटि धनधान्यादिना विस्तारमा रोकायेली हती. दस हजार गायोनुं एक व्रज एवा चार | ब्रजो तेने हता. तेने अश्विनी नामे स्त्री हती. महावीर स्वामी समोसा, आनन्द श्रावकनी पेठे तेणे तेमज गृहस्थ धर्मनो स्वीकार कर्यो. महावीर स्वामी बहारना देशोमां विचरवा लाग्या. ते पछी ते नन्दिनीपिता श्रावक थयो अने यावत् (जीव अजीवादि तचने