________________
उपासक
दशांग सानुवाद
६ कुंडकोलिक अध्ययन.
॥१२१॥
॥१२॥
च उत्तरिजं च पुढविसिलापट्टयाओ गेण्हइ, गेण्हेत्ता सखिखिणि० अन्तलिखपडिवन्ने कुण्डकोलिंय समणोवासयं एवं वयासी-हं भो कुण्डकोलिया समणोवासया! सुन्दरी णं देवाणुप्पिया गोसालस्स मङ्कलिपुत्तस्स देवे आकाशमां रहीने कुंडलोकिक श्रमणोपासकने आ प्रमाणे कड्यु-हे देवानुप्रिय कुंडकोलिक श्रमणोपासक! मंखलिपुत्र गोशालकनी धर्मप्रज्ञप्ति सुंदर छे, (केमके तेनी धर्मप्रज्ञप्तिमां). उत्थान, कर्म, बल, वीर्य अने पुरुषकार-पराक्रम नयी, सर्व भावो नियत
'प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥"
नहि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥" . "नियतिना सामर्थ्यनो आश्रय करवा वडे मनुष्योने शुभ अथवा अशुभ जे अर्थ प्राप्त थवानो छे ते अवश्य थाय छे. मोटो प्रयत्न |करवामां आवे तो पण प्राणीओने जे थवानुं नथी ते थतं नथी अने जे थवान छेतेनो नाश थतो नथी.
जे थवानुं नथी ते थतुं नथी अने जे थवानुं छे ते यत्न सिवाय पण थाय छे. जेनी भवितव्यता नथी ते हाथमा रहेलुं होय तो पण नाश पामे छे."
माटे श्रमण भगवंत महावीरनी 'मंगुली' खराब-अयुक्त 'धर्मप्रज्ञप्तिः श्रुतधर्मनी प्ररूपणा छे. केवा प्रकारनी छ ? तेना उत्तरमां कहे छे-'अस्ति'इत्यादि. बधा भावो अनियत छे, कारण के ते उत्थानादिथी थाय छे अने उत्थानादि सिवाय थतां नथी. तेथी कुंडकोलिके ते देवने ए प्रमाणे कां-जो गोशालकनो 'उत्थानादि नथी माटे सर्व भावो नियत छे' एवा प्रकारनो सुन्दर धर्म छे, अने 'उत्थानादि छे माटे सर्व भावो अनियत छे' पवा प्रकारनो महावीरनो धर्म अयुक्त छ, एम तेना मतनो अनुवाद करीने कुंडकोलिक तेना मतने