SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ उपासक दशांग सानुवाद ॥१०५॥ ||१० केविपुरिसे आसुरुत्ते ५ एगं महं नीलुप्पल. जाव असिं गहाय ममं एवं वयासी-हं भो चुलणीपिया समणोवा- 12/३ चुलनी|सया! अपत्थियपत्थया ४ वज्जिया जइणं तुमजाव ववरोविजसि । अहं तेणं पुरिसेणं एवं वुत्तेसमाणे अभीए जाव पिताध्ययन विहरामि । तए णं से पुरिसे ममं अभीयं जाव विहरमाणं पासइ, पासित्ताममं दोच्चपि तच्चम्पि एवं वयासी-हं भो चुलणीपिया समणोवासया ! तहेव जाव गायं आयञ्चइ । तए णं अहं तं उज्जलं जाव अहियासेमि । एवं तहेव उच्चारेयवं सव्वं जाव कणीयसं जाव आयश्चइ, अहं तं उज्जलं जाव अहियासेमि। तए णं से पुरिसे ममं अभीयं जाव पासइ, पासित्ता ममं च उत्थम्पि एवं वयासी-हं भो चुलणीपिया समणोवासया! अपत्थियपत्थया जावन भञ्जसि तोते अन्ज जा इमा माया गुरु० जाव ववरोविज्जसि । तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए श्रमणोपासके पोतानी माता भद्रा सार्थवाहीने आ प्रमाणे कयु-हे माता ! हुं जाणतो नथी, पण कोईक पुरुषे गुस्से थईने काळा कमळ जेवी एक मोटी तलवारने ग्रहण करी मने एम कर्दा-अप्रार्थित (मरण)नी प्रार्थना करनार, ही-लज्जा, श्री-लक्ष्मी, धृति अने कीर्तिरहित हे चुलनीपिता श्रमणोपासक ! जो व्रतादिनो भंग नहि कर तो तुं आजे यावत् जीवितथी मुक्त थईश. ते पुरुषे ए प्रमाणे कडं एटले हुं निर्भय थईने यावत् रह्यो. ते पछी ते पुरुषे मने निर्भय रहेलो यावत् जोईने मने बीजी वार अने त्रीजी वार पण एम कडंहे चुलनीपिता श्रमणोपासक ! इत्यादि तेमज कहे, यावत् , (मांस अने रुधिर वडे) मारा शरीरने छांटयुं. त्यार पछी में उज्ज्वल-13 केवळ वेदनाने यावत् सहन करी. ए प्रमाणे तेमज बधा पाठनो उच्चार करवो यावत् कनिष्ठ-सौथी नाना पुत्रने मारीने यावत् तेना मांस अने रुधिर वडे मारा शरीरने छांटथु अने में उज्ज्वल-केवळ वेदना सहन करी. त्यार पछी ते पुरुषे मने निर्भय रहेलो जोईने
SR No.600279
Book TitleUpasakdashanga Sutra
Original Sutra AuthorAbhaydevsuri
Author
PublisherAbhaydevsuri
Publication Year
Total Pages184
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy