SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पजात्रिकविचार: श्रीदे चैत्यश्रीधर्म०संघान चारविधौ ॥६५॥ अथ तृतीया भावपूजा, साच स्तुतिमिर्लोकोत्तरसद्भूततीर्थकरगुणगणवर्णनपरामिर्वापद्धतिभिभवति,आह च-"तइया उ भावपूया ठाउं चियवंदणोचिए देसे। जहसत्तिचित्तथुइधुत्तमाइणा देववंदणयं॥१॥"ति । तथा निशीथे 'सोउगंधारसावो थयथुईहिं थुर्णतो तत्थ गिरिगुहाए अहोरचं निवसिओ" तथा वसुदेव हिंडो 'कयाई च भाणुसिट्ठी सह घरणीए जिणपूर्य काऊण पजालिएसु दीवेसु पोसहिओ दम्भसंथारगगो थयधुइमंगलपरायणो चिट्टइ,भयवंच गयणचारी अणगारो चाहनामा उवइओ,कयजिणसंथवो कयकायविउस्सग्गो य आसीणो", तथा "चारुदत्तो उबगओ, अंगमंदिरं पविट्ठो, जिणाययणचेडेहिं उवणीयाणि पुप्फाईणि, कयं अच्चणं पडिमाणं, धुईहिं वंदणं कयं, निग्गओ जिणभवणाउत्ति, वसुदेवो पच्चूसे कयसमत्तसावयसामाइयाइनियमो गहियपञ्चक्खाणो कयकाउस्सग्गधुइवंदगो उइण्णावसरे कुसुमुच्चयं काउं" तत्तृतीयखंडे "खयरबहूसंसत्तथुइसयगुम्मंततीपयाहिणभमंतसिरिसंकुलाए पासिया महिम"ति, तथा 'गया मो सिद्धाययणं, थुईहिं बंदणं कयं इत्यादि, तथाऽन्यत्र "वंदणं(दइ)उभओकालंपि चेइआई थयरघुईपरमो" एवं अनेकेषु स्थानेषु श्रावकादिभिरपि कायोत्सर्गस्तुत्याद्यैश्चैत्यवंदना कृतेत्युक्तं तत्केन लिख्यते इति भावितातृतीया भावपूजापि । वेत्यथवा प्रकारांतरेण पंचाटसर्वोपचाररूपेण३ पूजात्रिकं भवति इतिशेषः, तथा च वृहद्भाष्य-पंचोक्यारजुत्ता पूया अट्ठोवयारकलिया य । रिद्धिविसेसेण पुणो नेया सबोवयारावि ॥१॥(२०९) श्रीहरिभद्रसूरिभिरपि पूजापोडशके भणितं-पंचोपचारयुक्ता काचिच्चाटोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥१॥ तत्रैका पंचोपचारा, सा च प्रायः अंगपूजाविपयेत्येकात्मिका, एषा च श्रीउमाखातिवाचकेन प्रशमरत्यामेवमुक्ता-चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितःप्रयतः। पूजाश्च | गंधमाल्याधिवासधूपप्रदीपायैः ।।१।। अधिवासो गंधमाल्यादिमिः संस्कारविशेषः, दृष्टा चागमेऽधिवासपूजा युगपदेवं मिलनतो
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy