SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्यश्रीधर्म० संघा चारविधौ ॥ ६६ ॥ गंधमाल्यारुहणादिग्य: पृथग् तथा च सूर्याभदेवादिवक्तव्यतादिपूक्तम् - "अग्गेहिं वरेहिय गंधेहि मछेहिं अच्चे "त्ति, अन्ये त्वेवमाहुः 'तहियं पंचुवयारा कुसुमव खयगंधधूवदीवे हिं' ति ( २१०) तथाऽन्यत्र 'पुप्फेहिं सुगंधएहिं, दिव्वेहिं य अक्खएहि 'ति, द्वितीयाऽष्टोपचारा, साचांगाग्रपूजागोचरेतिद्विरूपा, एषा चैवमुच्यते - कुसुमक्खयगंधपवधूयने वेअफलजलेहिं पुणो । अड्ड विह्नकम्ममहणी अट्ठबयारा हवइ पूया ||१||" पूजापंचाशकेऽपि "वरगंधधूव अक्खेहिं पवर कुसुमेहिं परदीवेहिं । नेवे अफलजले हि य जिणपूया अट्टहा होइ || १ || निश्चचिय पुन्ना जड़विहु एसा न तीरए काउं । तहवि अणुचिट्ठियवा अक्ख यदी वाइदाणेण ||२|| स्नपनादिभेदानंतरेण यत्पंचादिपूजा भेदानामेवमुपन्यासस्तत् पूर्वपूजितादिषु मृन्मयादिभिंत्रेषु च संध्यादिषु च प्रायः पंचपूजासद्भावभावितया सर्वदा सर्वोपयोगित्वादिति ज्ञापनार्थ, सर्वोपचारपूजायां तु सर्वसंगृहीतत्वाच्च, उक्ता च चलिप्रदीपादिका पूजा छेदग्रंथेऽपि तथा च महानिशीथे तृतीयाध्ययने पंचमंगलमहाश्रुतस्कंधव्याख्यानप्रस्तावे श्रीमन्महावीर भणितानुवादत उक्तं श्रीवज्रस्वामिपादैः- “जहा किल अरहंताणं भगवंताणं गंधमपईव संमज्जणोवलेवण विचित्तवलिवत्थ धूवाइएहिं पूयासक्कारेहिं पइदिणमन्भचणं पकुवाणा तित्थुस्सप्पणं करेमो "त्ति, प्रदत्तश्च प्रदीपो जिनप्रतिमा पुरतो भानुश्रेष्ठिना, उक्तं चैतद् वसुदेवहिंडौ प्रथमखंडे तृतीयलभे- 'कयाई च सिट्टी सह घरणीए जिणपूर्व काऊण पञ्जा लिएसु दीवेसु पोसहिओ दग्भसंथारयगओ थयथुइमंगलपरायणो चिट्ठ' एतत्कथा चैत्यस्तवदंडकव्याख्यावसरे दर्शयिप्यते, तथा सीमणगपर्वते विद्याधरैर्जिन भवनेषु प्रदीपाः प्रज्वालिताः, एतत्तु तद्वितीय खंड बैडूर्यमालालं भे भणितं, 'तओ अत्थमिए दिणयरे उद्धायतमइत्थियाए संझाए अग्गाहियाउ खयरेहिं जिणाययणसंसियाओ दीवपंतीओ, दीवसयसहस्सेहिं पज्जलिओ इव महीहरो संदीविडं पयतो" तृतीया सर्वोपचारा, सां चांगाग्रभावपूजात्मिकेति त्रिस्वभावा, आह च - "सवो पूजाबिक विचार: ।। ६६ ।।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy