SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अंगादिपूजात्रयं श्रीदे० चैत्यश्रीधर्म संघाचार विधौ ॥६४॥ ली"ति, तथा निशीथे तु 'पभावईए देवीए सर्वपि बलिमाई काउ भणिअं-देवाहिदेवो वद्धमाणस्सामी तस्स पडिमा कीरउत्ति वाहिओ कुहाडो, दुहा जाय, पिच्छइ सव्वालंकारविभूसियं भयवओ पडिम" तथा निशीथपीठे "बलित्ति असिवोवसमननिमित्तं कूरो किजई" आवश्यके तु-"कीरइ बलित्ति तं आढगं तंदुलाणं सिद्धं, तओ जस्स मत्थए सित्यं वुज्झइ तस्स पुन्बुप्पनो वाही उवसमई"इत्यादि । “जलपूया जलभायणधारादाणाइ २ खाइमच्चलिया । फलदाणा अक्खयसरिसवाइणा मंगलादिविही | ॥३॥" तृतीयोपांगे-"जेणेव सिद्धाययणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २ दिवाए उदगधाराए अभुक्खेइ२"अन्यत्र तु "पाणियपुन्नेहि य भायणेहिं" वसुदेवहिंडौ तु "विविहभक्खपाणगपडिपुन्ना निवेइया विचित्ता बली" २। फलेष्वेवमावश्यकचूर्णिः "पत्तपुप्फफलवीयमल्लगंधवण्णजाव चुण्णवासं वासंति"त्ति, निशीथे "रहग्गओ विविहफलखजग" इत्यादि, बृहद्भाष्ये त्वेवम्-"जो पंचवन्नसत्थियबहुविहफलसलिलभक्खदीवाई । उवहारो जिणपुरओ कीरइ नेवज्जपूआ सा (आमिससपज्जा) ॥३॥ (२०४) साइमपूयाइ पुणो नेयं पूगफलपत्तगुलपमुहं । पंचंगुलितललिहणाइ पुष्फपगराइ दीवाई ॥३॥ प्रदीपारा| त्रिकनृत्याधुपलक्षणमिदं, उक्तं च भाध्ये-"गंधवनवाइयलवणजलारत्तयाइ दीवाई । जं किच्चं तं सवपि ओयरई अग्गपूआए (आमिसपूयाए चिय सव्वंपि तयं समोयरइ) ॥१॥ (२०५) तच्चागमे-"सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहार चचए दलहर कयग्गाइगहियकरयलपन्भट्ठविप्पमुक्केणं दसवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेइर धूवं दलयहर" यथा चात्राग्रपूजायां पुष्पपत्रगंधाधुपयुज्यते तथा अपूजायामाहारोपि, तथा अशने दुग्धदध्यादि, पाने जलमुरसादि, खाद्य फलापक्षतादि, स्वाद्ये पत्रपूगकर्पूरादि, इति भाविता द्वितीया अग्रपूजा । ॥३४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy