________________
श्रीदे० चैत्यश्री
धर्म० संघा चारविधौ
॥ ४८ ॥
रोमणिणो मह विणु चिंतामणि अखयखाणि । कालेण खयं होही रयणाण वराणवियराणं ||१२|| ता मह न तेहिं कज्जंति निच्छिउं गिण्हए न रयणाणि । व्यराइणीत्रि चिंतामणिमि घणियं स बद्धमणो || १३ || कहिवि दिणेहिं अह सत्थिएहिं भणिओत्ति नियपुरं जामो । सो आह नाहमजवि किंपि लहित्था कहं एमिः || १४ || तो जायदएहिं सहागओति कमिकगं वरागमिमं । गच्छामोति विणिच्छिय पुण भणिओ सो इमं तेहिं ॥ १५॥ आगच्छ तुहवि देमो भागो रपणाण तो इमो भणइ । न विणा चिंतामणिणा गहेमि रयणे वरेऽवि परे ॥ २६ ॥ चिंता मणंमि तुह चैव अस्थि चिंतामणी न उण अनो । इय भणिय बहु सहासं तं मुत्तु इमे गया सपुरं ॥ १७॥ सीयायवछुमाई सहमाणो अह इमो बहुकिलेसे। छम्मासंते निसि रोहणाहिवइणा इमं भणिओ || १८ || किं न तुमं इह रयणे गहिय गओ सत्थिएहिं सह सपुरं । द्रमकः- चिंतामणी अलाहा देवः लहिसि चिंतामणि न तुमं ||१९|| द्रमकः-तणु किं न संति ते इह ? देवः संति बहू न उण ते अपुन्नस्स । द्रमकः - गोविसि कत्थ नणु तेवि मज्झ खर्गतस्स सयलगिरिं ||२०|| अह देवे सङ्घाणं गयंमि गोसे इमो गिरिं खणिउं । लग्गो धणियं कहिवि दिणेहिं पुणरवि सुरेणुत्तो ॥ २१ ॥ भो गच्छसि किं नञ्जवि १, द्रमक:-वृत्तं चिय तं मणि विणत्ति धुवं । देवः जइ इय ता हुआ सुही गोसे चिंतामणि गहिउं ||२२|| इय भणिय गए अमरे स विबुद्धो लब्भिहित्ति जा खणिओ। दसदिसि उज्जोयतं ता लहु चिंतामणिं नियई ||२३|| तं गहिय व्हविय पूइय नमिउं चिंतामणी जइऽसि सच्चं । तो पणसवकणगोवरि निविसति भणित्तु सो सुत्तो ||२४|| गोसे दठ्ठे सकणगं तं मन्नतो कयत्थमप्पं तो । चितह गंतु सदेसे माणेमि इमस्स रिद्धिफलं ॥२५॥ जओ-किं तीई सिरीए पीवरराइ जा होइ अन्नदेसम्मि। जायन मित्तेहि समं जं च अमित्ता न पिच्छति ॥२६॥ तो वंसग्गे उन्भइ तिणपूलमिओ य गच्छिरेण तहिं । केणवि वणिणा आणचि पुच्छिओ कोऽसि किमिर्हति ॥ २७॥ स भणह असंचलमिहं
प्रदक्षिणायां हरिकूट
संबंधः
।। ४८ ।।