SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ PLE श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥४७॥ | मइमं सयावि तकरणपरिणाम।।१३()ति, यथा च चैत्येषु भावाईचमारोप्य शक्रस्तवपाठः पंचविधाभिगमश्चेति भावात्प्रतिप- प्रदक्षिणायां त्तिर्विधीयते तथा तत्र प्रदक्षिणात्रयमपि दातव्यं, दत्ताश्च तिस्रः प्रदक्षिणा विजयदेवेन निजराजधानीसिद्धायतने, व्याख्यातं चैतत् हरिकूटतृतीयोपांगजीवाभिगमविवरणे श्रीहरिभद्रसूरिभिः, तथा अमिततेजःखेचरेश्वरचैत्यगृहे चारणश्रमणाम्यां ताः प्रदचाः,बाल- संबंध: चंद्रया च विद्यार्या चैताढयोपरितने सिद्धायतने कृताः, वसुदेवेन हरिकूटपर्वतोपरितने सिद्धायतने विहिताः, एतच्च सर्व वसुदेवहिंडौ प्रतिपादितं यथाप्रस्तावं च दर्शयिष्यते, तत्र चायं हरिकूटपर्वतसंबंधः-वेयइदे ताव पुरे निवसंतो देवरिसहखयरगिहे । कइयावि वालचंदापियाइ भणिओ य वसुदेवो ॥१॥ पत्तो हरिकूडनगे जत्ताए तत्थ पुच्छए मयणं । किं मित्त! कारणमिह जमिति खयरा इमे सवे ॥२॥ स भणइ इह पहु! अंबरतिलयपुरे दाहिणाइ सेढीए। विजाहरचकवई आसी इह चित्तवेगोत्ति ॥३॥ तस्स य विचित्तवेगो लहुभाया भण्णए हरित्ति इओ। मुणिविमलगुत्तपासे कयाइ इय सुणइ सो धम्मं ॥४॥ अइबहुकिलेसपत्तं चिंतारयणं व नरभवं भविया । हारित्तु पमायवसा दुहिया मा भमह भइउच्च ॥५॥ तथाहि-रयणपुरे आसिको । जणकयभइआमिहो नरो दुहिओ। गम्भत्थे जंमि मओ जणओ जणणी उ जायमि ॥६॥ निन्भग्गसेहरुत्ति य सयणेहि विव. जिओ उ बालत्ते । बलियत्तणा उ आउस्स नवरि सो वढिओ कहवि ।।७।। अह तरुणतं पचो दटुं नायरजणं पलीलतं । चिंतइ घिरत्थु जीयं महऽत्थकामेहि रहियस्स ||८|| तो जायविसयतण्हो विसया अत्थं विणा न हुंतित्ति । चिंतिय कस्सवि वहणे चडिय गओ सो रयणदीवे ॥९॥ गयणावडिओ धरणीइ साहिओ नत्थि कोऽवि मह सरणं । तं मुत्तुं रोहणाचल ! इय भणिउं पूइउं च तयं ॥१०॥ गहियाहयकुद्दालो कयकच्छुद्दो विमुक्कचिहुरचओ। जायइ लग्गो बहुरयणखणिं खणेउं इमो तयणु॥११॥ निम्भग्गसि- ॥४७॥ HD
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy