________________
श्रीदे० चैत्यश्रीधर्म० संघाचारविधौ
॥ ४६ ॥
अच्छलं करे वंदेह जिणचंदे || १५८ ।। पवयणपभावगपरो तिन्निनिसीहीपमुखसुयविहिणा । पविसिय चेईहरेसुं अच्चाउ जिणाण अई || १५९ || रहतपत्तसोहं अट्ठाहियमहिमहणियजण मोहं । सयलंपि नियं रअं कुणइ सुराणंपि कयचुज्जं ॥ १६०॥ तत्थागयहेमध्पहगुरुणो वयणं सुणेवि कश्यावि । पुत्तंमि ठविय रज्जं विजयपडायाइसंजुत्तो ॥ १६१ ॥ पडिवजई पवज्जं निसेहिउं तिविह सहसाव । अन्ससह दुविहसिक्खं सो मुणिसीहो भुत्रणमल्लो ॥ १६२॥ इच्छामिच्छातहकार आवसी तह निसिहिआ आ पुच्छा । पडिपुच्छ छंदण निमंतणा य उवसंपया दसमा ॥ १६३ ॥ इय सामायारिपरो निसेहिउं सयलअंतरारिबलं । तो स निसेहिय किरिओ सिवं गओ सविजयपडाओ ॥१६४॥ श्रुत्वेति वृत्तमनिवृत्तवरेण्य पुण्यपण्यापणं भुवनमल्लनरेश्वरस्य । त्रैकाल्यवित्रिजगदीशजिनस्य गेहे, नैपेधिकीत्रिककृतौ कृतिनो ! यतध्वम् ॥१६५॥ इति नैषेधिकीत्रये भुवनमलुनरेश्वरकथा ॥
- अथ बलानकप्रवेशसमय विहितनै पेधिकीत्र्यानंतरं जिनदर्शने 'नमो जिनेभ्यः' इति भणित्या प्रणामं च कृत्वा सर्व हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एवं विधेयमित्यात्मनो दक्षिणांगभागे मूलबिंबं कुर्वन् ज्ञानादित्रयाराधनार्थ प्रदक्षिणात्रयं करोति, उक्तं च- ' तत्तो नमो जिणाणंति भणिय अद्धोणयं पणामं च । काउं पंचंगं वा भत्तिभरनिव्भरमणेण ॥ १ ॥ पूअंगपाणिपरिवारपरिगओ गहिरमहुरधोसेण । पढमाणो जिणगुणगणनिबद्धमंगलधुताई || २ || करधरियजोगमुद्दो पर पए पाणिरक्खणाउतो । दिजा पयाहिणतिगं एगग्गमणो जिणगुणेसु | ३ || (वृ) अविय - " मुत्तण जं किंचिवि देवकज्जं, नो अन्नमङ्कं तु विचितइआ । इत्थीकहं भत्तकहं विवज्जे, देसस्स रनो न कहं कहिजा || १ || मंमाणुवेदं न वइज वकं, न जंमकंमाणुगयं विरुद्धं । नालीयपेसुमसुककसं वा, थोवं हियं धम्मपरं लविजा || २|” गिहचेडएम न घडइ इयरेसुवि जइवि (न कुणड) कारणवसेप्ण । तहवि न मुंचह
प्रदक्षि
णात्रयं
॥ ४६ ॥