________________
चैत्यश्रीधर्म० संघा चारविधौ
॥ ४० ॥
| भाविशुभनिबंधनं हरति चैनः । इय कालत्तयमुहयं जियाण तुह दंसणं दुलहं ॥ ५८ ॥ स्वामिन्! स्वदर्शनं कुरु तथा यथा स्यात् पुनर्न तदभावः । जच्चंधवेयणाओ चक्खुक्खयवेयणा दुसहा ॥ ५९ ॥ नामापि नाथ ! यस्ते वरमंत्रसधर्म्म कीर्तयति तस्य । मिच्छादंसणदोमो लहु नासह किं परं भणिमो १ ॥ ६० ॥ य इति जिन ! त्वामन्यूनदर्शनं न्यूनदर्शनो नौति । स विशुद्धदर्शनः श्रयति सत्वरं सर्वदर्शित्वम् ||६१||" इय थोउ चेइयं जा सविम्हयं नियइ सङ्घओ कुमरो । ता पिच्छड़ पच्छिमदिसि पुक्खरिणि | पवरपुक्खरिणि ॥ ६२|| गंतुं तत्थ जलेणं महुरेणं सीयलेण विमलेण । गुरुवयणेण व अप्पं सोहिय जा वीसमइ सुत्थो ॥ ६३ ॥ ता गुंजाइलहारो सल्लयसालाकरो हलिद्दनिहो । एगो समागओ तत्थ वानरो वानरीह जुओ || ६४ || स मणुयगिराइ कुमरं पणमिय भणइ पहू ! असरणसरणा । मुदयपवण्णः सुदक्खिण कुमार! मह सुणसु विन्नत्तिं ॥ ६५॥ इह अडवीइ सयाविहु वानरजूहाहिवत्तमासी मे । एसा उ वल्लहा तह पाणेहिवि वल्लहा निचं ॥ ६६॥ तं मह जूहं इण्हि वर्णतरगयस्स वानरेण बला । अवहरियं अनेणं तं तु समत्थो विनिग्गहिउँ ||६७ || नवरं न देइ मह तेण जुज्झिउं नेहकायरा एसा । अहमवि इमं न सकेमि इत्थ एगागिणि मुत्तुं ॥ ६८ ॥ संपइ तुमं महायस ! मह नयणूस करो सुबंधुत । परउवयारिकपरो दिट्ठो पुण्णोदएण मए ।। ६९ ।। ता जाव अहं रिजवानरं लहुं निहणिऊण एमि इहं । ता नेहमीरु एसा निरुवदवा ठाउ तुह पासे ॥ ७० ॥ इय भणिय तयं मुत्तुं गओ इमो चिंतए तओ कुमरो । कह मणुअगिराइ पसू वयइ पवचइ य महपुढं ॥ ७१ ॥ बलिअरिउणा पिअं जा निहयं न सुणामि ता ममवि जुतं । मरणंति भणिअ कुमरस्स वानरी पडइ वानिं तो ॥७२ || नहु मह इमीह सरणागयाइ मरणं उविक्खिउं उचियं । इय तीह कड्ढणत्थं झंपावइ तत्थ जा कुमारो ||७३|| ताव न वावी न जलं न वानरी तत्थ किंतु अप्पाणं । चरमणिमयपासाए पलंगयं नियइ कुमरो ||७४ || अह
नैवेधिक्यां भुवनमलः
1180 11