SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ KA श्रीदे. द्वारगाथार्थः चैत्यश्रीधर्म संघाचारविधौ | ।।३५॥ नयणमाणसेण जाव चेहए बंदियवेत्ति पष्ठं त्रिकंद। पदभूमेः-निजचरणन्यासभूमेः सः सचादिरक्षार्थे सम्यग् चक्षुषा निरीक्ष्य प्रमार्जनं च त्रिकृत्वः-श्रीन वारान् कुर्यात् , उक्तं च आगमे-'जइ तिन्नि वाराउ चलणाणं हिटगं भूमि न पमजिजा तो पच्छि. त'ति सप्तमं त्रिकं७। वर्णादिविक चैलयनन्दनगताक्षरार्थानलम्बनरूपं यथापरिक्षानं सम्पगुचारचिंतनाश्रयणत एकाग्रतारी पनसश्चिन्तयेत् इल्वटम त्रिकंटा मुद्राणां-हस्तायंगविन्यासविशेषलक्षणानां त्रयं च योगमुद्रा१ जिनमुद्रार मुनाशुक्तिमुद्रात्मकं३ सूत्रपाठसमकभावितया मूलमुद्रात्रयरूपं समस्तप्रत्यूहव्यूहव्यपोहाथ सकलसमीहितसंपादनार्थ च, यथा महामांत्रिको मंत्रादि स्मरन् वनमुद्राकृष्टिमुद्रादिका मुद्राः प्रयुक्ते तथा चैत्यवंदनासूत्रोच्चारावसरेऽवश्यं सत्यापनीयतया ज्ञातव्यं, तदविनाभाविश्चात् सूत्रोचारस्य, 'थयपाढो होइ जोगमुद्दाए' इत्यादिवचनात् , दृष्टश्च समुद्रं सूत्रपाठोऽन्यत्रापि मंत्रवेदादी, परममंत्रवेदादिकल्पं च सर्व जिनागममूत्रं, | 'कम्मविसपरममंतो' इति 'अट्टारसपयसहस्सिओ वेओ' इत्यादिवचनात् , अंजलीमुद्रापंचागीमुद्रादयस्तु अत्र न परिज्ञाताः, उत्तरमुद्रारूपत्वात् , तासामनियतत्वात् , सूत्रपाठसमयेऽनुपयुज्यमानत्वात् तथाऽनुक्तत्वात् सूत्रोचारकालान पूर्वापरकालभावित्वाद् वि. नयविशेषदर्शनमात्रफलत्याच्चेत्यादि बह्वत्र परिज्ञेयमिति ज्ञपरिज्ञयेति नवमं त्रिक९ त्रिविधं च-त्रिभेदं चैत्यमुनिवंदनाप्रार्थनाभेदाद प्रणिधानं चैत्यवंदनावसाने विदध्यादिति शेषः,तथा चागमः-'वंदइ नमसइति सूत्रस्य वृत्तिः-वंदते ताःप्रतिमाश्चैत्यवंदनाविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेनेति दशमं त्रिकमिति प्रतिद्वारगाथाद्वयसमासार्थः१०॥७। उक्तो दशत्रिकाक्षरार्थः, अथ भावार्थ उच्यते-तत्र प्रथमं नैपेधिकीत्रिकं भावयन भाष्यकृदाहघरजिणहरजिणपूयावावारचायओ निसीहितिगं । अग्गहारे? मज्झेर तइया चिइवंदणासमए३ ॥८॥ ॥३५॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy