________________
श्रीद चैत्यश्रीधर्म संघा चारविधौ
याद नाद्वाराणि
तव्यं, पुनः ऋद्धिप्राप्तानृद्धिप्राप्तश्राद्धानधिकृत्य विशेषतः चैत्यादिप्रवेशविध्यमिधायकं द्वितीयमभिगमद्वार-'अहिंगमपणगंति | अभिगमानां-चैत्यादिप्रवेशे विधिविशेषाणां पंचकमभिगमपंचक, भणिष्यति च-सच्चित्तदवउज्झणे'त्यादिर, प्रविश्य जिनगृहे विहितयथोचितनैपेधिक्यादिकारणेनरनारीगणर्भावपूजादिविधित्सया स्वस्वोचिता दिग् ज्ञेयेति तृतीयं दिग्द्वारं 'दुदिसित्ति द्वे-वामनदक्षिणलक्षणे दिशौ-काष्ठ क्रमतः स्त्रीपुंसयोोग्यतया वंदनामधिकृत्य समाहृते वर्णिते वा यत्र त द्विदिग्,अभिधास्यति | 'वदंति जिणे दाहिणे'त्यादि३, अत्र वामेतरदिकस्य॑श्च नैजिनात् कियद्रे वंदना विधेया इति दिगनंतरं चतुर्थमवग्रहद्वारं 'निहु
ग्गह'त्ति, विधा-जघन्यमध्यमोत्कृष्टभेदात् त्रिपकारोऽवग्रहो-मूलबिंबचंदनास्थानाभ्यंतरालभूभागरूपः, गदिष्यति च-'नवकर| जहन्ने' त्यादि४, उक्तरूपावग्रहस्थश्च कियनंदा वंदना कार्येति तद्भेदविधये चैत्यवंदनाद्वारं 'तिहा उ बंदणय'त्ति,विधा-जघन्यादिभंदात त्रिभेदा, केत्याह-वंदनेति, भामा सत्यभामेति न्यायाचैत्यवंदना पूर्वोत्कृष्टशब्दार्था, प्रतिपादयिष्यति च-'नवकारेण जहनेत्यादि, तुशब्दो विशेषणार्थः, तेन ग्रंथांतरप्रसिद्धजयन्यादिभेदानवधापि, एवमवग्रहोऽपि शास्त्रांतरोक्तो द्वादशवाऽवसातव्यः, | एतच्चोपरिधादर्शयिप्यते५, चैत्यवंदना च प्रायः प्रणिपातपूर्वेति तत्स्वरूपनिरूपकं पष्ठं प्रणिपातद्वारं 'पणिवाय'त्ति, प्रणिपात:प्रणामः, म चोत्कृष्टतः पंचांगो ज्ञातव्यो, नाष्टांगः, तस्य प्रवचनेप्रसिद्धत्वात ,अध्येष्यति च 'पणिवाओ पंचंगो' इत्यादि६, कृतप्रणिपातैश्च प्रथमतो नमस्कारा भणनीयाः, अतः सप्तमं नमस्कारद्वारं 'नमुक्कार'ति,नमस्कारा-जिनगुणोत्कीर्तनपरा वचनपद्धतयः, मंगलवृत्तानीतियावत् , ते चात्रोत्कृष्टतः पुरुपानाश्रित्याष्टोत्तरशतं ब्रेयं, निरूपयिष्यति च 'सुमहत्थ नमुकारे त्यादि, नमस्कागश्व वर्णात्मका इति वर्णसंख्याद्वारमष्टमं 'वण्यणे त्यादि, यद्वा सर्वमप्यनुष्ठानमहीनातिरिक्ताक्षरं करणीयं, विपरीते दोषसंभवात् ,
IN HINDIINiles
॥२७॥