SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चारविधौ| श्रीदे 10 व्याख्यातं श्रोतृजनाधवस्थितिहेतुतया पीठिकाकल्पं मंगलामिधेयादि । इह च प्रतिदिनानुष्ठेयं चैत्यवंदनादिकं संघस्याचारविधि चैत्यवन्द. चैत्यश्री- वक्ष्यामीत्युक्तं,तत्र यावत् 'साहूण गिहत्याण य सवाणुढाणमूलमक्खायं । चिइवंदणमेव जो ता तम्मि वियारणा जुत्ते॥१॥"ति ||नाद्वाराणि धर्म संघा वचनात् 'सामाइयठिएहिवि चउवीसं थवेयन्त्यावश्यकचूर्णिवचनाच प्रथमं चैत्यवंदनाविधि विभणिषुर्भाष्यकार: शास्त्रमुखा॥२६॥ | परपर्यायं तद्द्वारगाथाचतुष्टयमाह दहतिग १ अहिगमपणगं २ दुदिसि३ तिहुग्गह४ तिहा उ बंदणया ५ । पणिवाय ६ नमुक्कारा ७ वण्णा सोलस य सीआला ८॥२॥ इगसीइसयं तु पया सगनउई संपया उ पण दंडा। पार अहिगारा चउवंदणिज्ज सरणिज चउह जिणा ॥३॥ चउरो थुइ १६ निमित्तट्ट१७ यारस हेऊ अ १८ मोल आगारा १९ गुणवीस दोस २० उस्सग्गमाण २१ थुत्तं च २२ सगवेला २३ ॥४॥ दसआसायणचाओ एवं चिइवंदणाइठाणाणि । चउवीसदुवारेहिं दुसहस्सा इंति चउसयरा II इह सामान्येव साधुश्रावकादिसबहुमानजिनभवनप्रवेशादिसमयविधीयमान पेधिक्यादिप्रणिधानपर्यवसानसकलचैत्यवंदनाविधानप्रतिपादनप्रधान त्रिंशत्स्थानकनिवदशत्रिकाख्यं प्रथमद्वारं 'दहतिय'त्ति-दशेति दश संख्यानि त्रिकाणि-नैषेधिकीत्रयादिरूपाणि यत्र नद् दशत्रिकं, वक्ष्यति च 'तिन्नि निसीही इत्यादि१,अत्र च सर्वत्र विभक्तिलोपादिकं प्राकृतलक्षणवशादवसा samisamHEImandaraman NitichurianRAI NUTRISAURAHARITA human MITHILIATE IMPERIA HiPadifilm
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy