________________
चारविधौ|
श्रीदे 10 व्याख्यातं श्रोतृजनाधवस्थितिहेतुतया पीठिकाकल्पं मंगलामिधेयादि । इह च प्रतिदिनानुष्ठेयं चैत्यवंदनादिकं संघस्याचारविधि
चैत्यवन्द. चैत्यश्री- वक्ष्यामीत्युक्तं,तत्र यावत् 'साहूण गिहत्याण य सवाणुढाणमूलमक्खायं । चिइवंदणमेव जो ता तम्मि वियारणा जुत्ते॥१॥"ति ||नाद्वाराणि धर्म संघा
वचनात् 'सामाइयठिएहिवि चउवीसं थवेयन्त्यावश्यकचूर्णिवचनाच प्रथमं चैत्यवंदनाविधि विभणिषुर्भाष्यकार: शास्त्रमुखा॥२६॥ | परपर्यायं तद्द्वारगाथाचतुष्टयमाह
दहतिग १ अहिगमपणगं २ दुदिसि३ तिहुग्गह४ तिहा उ बंदणया ५ । पणिवाय ६ नमुक्कारा ७ वण्णा सोलस य सीआला ८॥२॥ इगसीइसयं तु पया सगनउई संपया उ पण दंडा। पार अहिगारा चउवंदणिज्ज सरणिज चउह जिणा ॥३॥ चउरो थुइ १६ निमित्तट्ट१७ यारस हेऊ अ १८ मोल आगारा १९ गुणवीस दोस २० उस्सग्गमाण २१ थुत्तं च २२ सगवेला २३ ॥४॥
दसआसायणचाओ एवं चिइवंदणाइठाणाणि । चउवीसदुवारेहिं दुसहस्सा इंति चउसयरा II इह सामान्येव साधुश्रावकादिसबहुमानजिनभवनप्रवेशादिसमयविधीयमान पेधिक्यादिप्रणिधानपर्यवसानसकलचैत्यवंदनाविधानप्रतिपादनप्रधान त्रिंशत्स्थानकनिवदशत्रिकाख्यं प्रथमद्वारं 'दहतिय'त्ति-दशेति दश संख्यानि त्रिकाणि-नैषेधिकीत्रयादिरूपाणि यत्र नद् दशत्रिकं, वक्ष्यति च 'तिन्नि निसीही इत्यादि१,अत्र च सर्वत्र विभक्तिलोपादिकं प्राकृतलक्षणवशादवसा
samisamHEImandaraman NitichurianRAI NUTRISAURAHARITA
human
MITHILIATE
IMPERIA
HiPadifilm