________________
श्रीदे० चैत्यश्रीधर्म० संघा चारविधौ
।। २५ ।।
पसंग ओश्चिय पर्यपियं पुण पओयणं अत्थ । पुरिसपरंपरएणं सूरिपरंपरगनाएणं ॥ १३९ ॥ तथाहि - जह नरपरंपराए आणीया इट्ठगा अवंतीओ । कोसंबीइ तहेव य सिरिवीरजिणाउ इह तित्थे || १४०|| सिरिमृहुमजंबुपभवा सिज्जंभव जसयभद्द संभूओ । भद्दबाहु थूलभद्दो अजमहागिरि सुहत्थी य ॥ १४१ ॥ गुणसुंदर कालियगुरू खंदिल रेवइयमित्त धम्मो अ । भदगुत्तो सिरिगुत्तो चहरो रक्खययदुब्बलिओ || १४२ ॥ तह वयर नागहत्थि रेवइमित्तोय सिंह नागऽजुणो । भुर्यादिन्नु कालगो सचमित्त हारिलय जिणभहो || १४४ || वहुमासाई पुसमित्त संभूओ माढरजसंभूओ । धम्मरिसी जिहंगो फगुमित्तो धम्मघोसोति ॥ १४४॥ गणहरकेवलिचउदसदसनवपुङ्घाइ जुग पहाणाणं । इय सूरिपरंपरएण आगयं जात्र अम्ह गुरू ।। १४५ ।। सुतेणं अत्थेणं करणविहीए य इमाणं । सपि आवस्यचुण्णीए भणियमेयंति ॥ १४६ ॥ तथाहि - "इयं पसंगेण वन्नियं, अत्थ इट्ठगपरंपरएण अहिगारो, एस दवपरंपरओ, एएण भावपरंपरओ साहिज्जड़, जहा वद्धमाणसा मिणा सुहंमस्स, जंबुनाम जाव अम्ह वायणायरिया, आणुपुबीए-कमपरिवाडीए आगयं सुतओ अत्थओ करणओ यत्ति । उपनयशेपस्त्वयमत्र - चउगोयरपायारो चउप्पयारो हु सिरिसमणसंघो । धणधनवत्थमाई वरदंसणनाणचरणाई || १४७ || भविया मियावइसमा निव्वुइकारी विसुद्धचरणनिवो । सोहग्गलवणिमाई मुलगुणा उत्तरगुणा य ॥ १४६ ॥ चित्तयरो कलिकालो मोहनरिंदो य चंदपज्जोओ । चउदस निवा उ नवनोकसायमिच्छत्तचउकसाया || १४९ || जह ठाउ वप्पमज्झे मियावई चंडमोहरायभया । पालित्ता नियसील तह संघगया कुणह धम्मं ॥ १५०॥ प्रद्यो तानुमतेन योजनशतं प्रागुज्जयिन्या नरैः, कौशाम्ध्यां करतः करेण हि समानीता यथैवेष्टकाः । श्रीवीरात्तु युगप्रधान गुरुमि: मूत्रार्थतः कार्यतस्तीर्थेऽस्मिन् जिनवंदनादि तदिवायातं श्रुतान्तर्गतम्॥ १५१ ॥ इत्याचार्यपारंपर्ये उज्जयिनीपुरुषेष्टकादृष्टांतः॥
मृगावती दृष्टान्तोपनयः
।। २५ ।।