________________
श्रीदे०
चैत्यश्रीधर्म० संघा चारविधौ
॥ १७ ॥
करकमला। सुहसीलालंकारा मियावई पिययमा तस्स || ४ || जीसे मुकुमालाओ बाहुलयाओ सया न बुद्धीओ। अलियाणुगया - वक्का य कुंतला न य समुल्लावा ||५|| वरकुंडलाणि सवणासत्ताणि य न उण पिसुणभणियाणि । सुगुणेसु य बहुमाणो न रूवलावनजाई || ६ || अह अनया नरिंदो सधावसरंमि संनिविट्ठो सो नियरिद्धीए गवं वहमाणो पुच्छई दूअं ||७|| भो देवाणुप्पिअ ! नरवईण अनेसि अत्थि जं तं किं । विज्जइ न मज्झ रजे? अह दूओ भणइ देव! तुहं ||८|| वरसामिमंतिसु हिकोस रदुग्गबलरूवमत्तंगे । रजे न किंचि ऊणं एगं मुत्तूण चित्तसहं ||९|| तो मणसा देवाणं वायाए पत्थिवाण सिज्झति । अत्थेण ईसराणं दुस्सज्झाइंपि कजाई ||१०|| आणता चित्तयरा तेऽवितयं विभजिउं सहं लग्गा । चित्तेउं अस्थि इओ चित्तयरसुओ तहिं मोमो ॥११॥ तस्संतेउरपासे दिनो भागो अहन्नया तेण । जालंतरेण दिट्ठो मियावईए पर्यगुट्ठी ।।१२।। तो तेण निउणमहणा तीए रूवं निवत्तिअं रुहरं । नयणुम्मीलणऽवसरे पडिओ य ऊरुम्मि मसिबिंदू || १३ || अवणिय तं पुण जावायरेण तं करड़ ता पुणो पडिओ | इय तयंमिवि बारे पडिअं ददद्धं स चिंतेह ||१४|| होअवमित्थ नूणं अणेण ता उवरमो इहं सेओ । निम्माया चित्तसहति अह निवो तेहिं विभविओ ||१५|| तो निवई चित्तमहं निरूवमाणो कमेण अइनिउणं । मसिबिंदुदुसियं तं पिच्छे मियावईरूवं ।। १६ ।। तं दण नरिंदो रोसबसायंबिरच्छिविच्छेहो । भालयलघडियमिउडी चिंतिउमेवं समादत्तो ॥ १७॥ एएण पावमरणा मम पत्ती धरिसियत्ति निभतं । कहमनदा नियंसणमज्झगयंपि हु मुणिज मसं १ || १८ | इयरम्मिवि परदारे अन्नायपरं परं निगिण्हामो । किं पुण |सए कलचे १ एवं नाउंपि हु खमामो ॥ १९ ॥ तो बज्झो आणतो चित्तकरा चिंति नो इमो हणिउं । उचिओ लद्धवरो पहू कहं निवुत्ते भणति इमे ॥ २० ॥ अस्थि पुरे सागेये संकेयनिकेयणे वरकलाणं । संनिहियपाडिहारियसुरपि अजक्खगिहमीसाणे ॥ २१ ॥
परंपरायां मृगावतीकथा
॥ १७ ॥