________________
श्रीदे०
चैत्यश्रीधर्म० संघा चारविधौ
॥ १६ ॥
तिंतिणे य इणमो अहाछंदो ॥ १ ॥ एतच्चूर्णिः - उस्सुतं नाम सुनावेयं, अणुवइटुं नाम जं नो आयरियपरंपरागयं, मुक्तव्याकरणवत् (५०० ) सीसो पुच्छर - किमन्नं सो परूवेई ?, आचार्य आह- 'स्वच्छंद विकल्पितं स्वेन छंदेन विकल्पितं स्वच्छंद विकल्पितं च, अननुपाति न क्वचित् सूत्रेऽर्थे उभयोर्वा अनुपाति भवति, ईदृशं प्ररूपयतीति एतेन च प्रेक्षावत्प्रवृत्तिनिमित्तं संबंधोऽपि प्रदर्शितः, तथा च तैरुक्तम्- " प्रेक्षावतां प्रवृत्यर्थ, फलादित्रितयं बुधैः । मंगलं चेप शाखादौ, वाच्यमिष्टार्थसिद्धये ॥ १ ॥ " स च संबंधो द्विधा - उपायोपेयलक्षणो गुरुपर्वक्रमलक्षणश्च तत्राद्यस्तर्कानुसारिणः प्रति, तद्यथा-वचनरूपापन्नमिदं भाष्यमुपायस्तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणस्तु केवल श्रद्धानुसारिणः प्रति, स चैवं - अर्थत चैत्यवंदनादिविधिर्भगवता श्रीवर्द्धमानस्वामिनोपदिष्टः, सूत्रतस्तु गणधरैर्ग्रथितो, यदागमः- “अत्यं भासह अरिहा सुत्तं गंथंति गणहरा निउणं । साम्रणस्स हियट्टाए तओ सृत्तं पवतई ॥ १ ॥ ( आ. नि. ) " ततश्चोजयिन्याः पुरुषपरंपरया कौशाम्ब्यां समानीतेटका इव जंबूस्वामिप्रभवप्रभृतिकेवलिश्रुतकेवलिदशनवपूर्वधरादिपूर्वाचार्यपारम्पर्येण समायातो यावदस्मद्गुरव इति, तथा चाहुर्दुष्षमांधकार निमग्र जिनप्रवचनप्रदीपप्रतिमाः श्रीजिन भद्रगणिक्षमाश्रमणपादा विशेषावश्यके - 'जिणगणहरगुरुदेसिय आयरियपरंपरागयं तत्तो । आयं च परंपरया पच्छा सयगुरुजणुद्दिहं ॥ १ ॥ उज्जेणीओ नीया जहिदुगाओ पुरा परंपरया । पुरिसेहिं को संबिं तहाऽऽगथं परंपरयत्ति ॥२॥” पारम्पर्यदृष्टान्तश्चायम् अस्थिह वच्छाविसए मुणिव निजिअआससवरविसए । कोसंबी वरनयरी न अरीणं जत्थ विणिवेसो ॥ १ ॥ अविय - तत्थाऽसि जणो चिंताउरो य सुकलाकलावकलणंमि । अलियपयंपणमूओ अलसो य अकञ्जकरणंमि ॥ २ ॥ पालेड़ तत्थ रखं रजतो जिणमए सयाणीओ। णीयजणचरियरहिओ हिओ पयाणं पयानाहो || ३ || चेडगनरिंददुहिया जिनिंदपयपूयपूर
प्रस्तावना
शेषं
।। १६ ।।