SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ mainamI NIMAR श्रीदे चत्यश्रीधर्म संघाचारविधौ विसंवादेन, यथा तेषूक्तं तथा तेभ्य उद्धृत्य अत्र भणियामीति तात्पर्यार्थः।। एपामक्षराणि त्वग्रे यथाप्रस्ताव दर्शयिष्यामः। एतेन प्रस्तावनाच शास्त्रस्य गौरवमापादितं स्यात्, भवति ह्याधारविशेषादाधेयस्य गुणप्रकर्षविशेषो, जलादेरिव क्षित्यायाधारविशेषादिति, अथवा श्रुतमिति-आकर्णितम् , अर्थान् गुरुसमीप इति गम्यते, इदमत्र हृदयम्-मूत्रनियुक्तिभाष्यचूर्खादिभणितोऽपि चैत्यवंदनाद्यर्थों | यथा गुरुभिर्व्याख्यातस्तथा वक्ष्ये, न पुननिजमत्या विकल्प्य, निजमतिकल्पितार्थानुसारेण हि शुद्धानुष्ठितस्यापि कष्टानुष्ठानस्या-TV ज्ञानकप्टानुपातित्वाद् , उक्तं च-"अपरिच्छियसुयनिहसस्स केवलमभिन्नसुत्तचारिस्स। सव्वुजमेणवि कयं अन्नाणतवे बहुं पडइ ॥१॥"अभिवति-विशेषव्याख्यानरहितं, किंच-यदि मूत्रोक्तमात्रमेव कार्यकारि स्यात् तदाऽनुयोगोऽनर्थकः स्याद् , यदागमःMI "जंजह सुत्ते भणियं तहेव तं जइ विधारणा नन्थि । कि कालिआणुयोगो दिवो दिहिप्पहाणेहिं ? ॥८॥" एवं च गुरुपारतन्त्र्य प्राधान्यख्यापनातो ग्रंथकता स्वमनीपिकापरिहार उक्तः, यद्वा 'व्याख्यानतो विशेषप्रतिपत्नि' रितिन्यायात बहुशब्दः श्रुत| शब्देऽपि संबध्यने, बहु श्रुतं येषां ते बहुश्रुताः ततश्च प्रभूतागमाः प्रधाना गीतार्थाः पूर्वसूरयः इत्यर्थस्तेपामनुसारेण, अयमर्थः-10 यथा बहुश्रुतपूर्वाचार्यपरंपरया चैत्यवंदनादिविचार: ममायातः तथा वक्ष्ये, बहुश्रुतायनुसारेण एव जीतव्यवहारानुपातिनया | मोक्षमार्गानुयायित्वात , उक्तं च-"वत्तणुवत्तपवतो बहुसो आसेविश्रो महाणण। एसो अजीअकप्पो पंचमओ होइ ववहारो ॥१॥ वत्तो नाम इकसि अणुवत्तो जो पुणो विइयवारा। तइअट्ठाण पत्तो सुपरिग्गहिओ महाणेण ॥२॥" तथा "मग्गो आगमनीई अहवा संविग्गगुरुजणाइण्णो । उभयाणुसारिणी जा सा मग्गणुसारिणी किरिय ॥१॥"त्ति (धर्मरत्ने) एतदन्यथा व्याख्याने तु | मार्गाननुयायितया खेच्छंदनापत्तश्च, उक्तं च निशीथकादशोद्देशके-" उस्मुत्तमणुवइटुं सच्छंदविगप्पियं अगणुवाई। परतत्तिपवत्ते | ॥१५॥ नीपिकापरिहारभूतागमा नये, बहुश्रुताजीक HemamseriamINNAIDUNIA N Dmmmmmisan
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy