________________
श्रीदे० चैत्यश्रीधर्म० संघानारविधौ
॥ १८ ॥
पइवरिसं चित्तउं कीरड़ से उच्छवो हणेह राओ । चित्तयरं कुणड़ पुणो अचित्तिओ सो पुरे मारिं ||२२|| पाणभया चित्तयरा पलायमाणा तओ नरिंद्रेण । पुररक्खाइनिमित्तं ते दिहिया एगसंकलिया ॥ २३ ॥ यतः -त्यजेदेकं कुलस्यार्थ, ग्रामस्यार्थे कुलं त्यजेद् । त्यजेद् ग्रामं जनस्यार्थे, (ग्रामं जनपदस्यार्थे) आत्मार्थे पृथिवीं त्यजेत् ॥ २४॥ अह तेसि नाम पत्तेमु लिहिय छूढेसु मुद्दिए घडए । निहरेइ जस्स पत्तं मो चित्त तंमि वरिसे तं ।। २५ ।। अह एसो देव । तहिं उवस्यपियरो गओ कला गहिउं । एगगुयाए चित्तयरथेरियाए गिमि ठिओ ॥ २६ ॥ तीवि निविसेसो दिट्टो ससुआ इमो समुयमित्तो । जाओ अ तंमि वरिसे थेरीसुयवारओ तो सा ||२७|| रोयह बहुप्पयारं अम्मो ! किं रुपसि? घोण इअ पुट्ठा। भगइ मम वच्छ पुत्तो एगो अंबलगलट्टिसमो ॥ २८ ॥ सो संपयं जमगिहं वचिस्सइ चित्तिऊण जक्खहिं । साऽणुता सदयं मा रुअसु भलिस्ममिह सवं ।। २९ ।। किं मे तुमं न पुत्तो अप्पाणं | नेमि वच्छ ! जं वसणे इअ भणिरीइवि तीए चित्तमियो आयरह जक्खे ||३०|| एक्कोच्चिय वर विणओ अमूलमंत इहं बसीकरणं । किं पुण तवस्सहाओ ? ता जड़अ मए एत्थ ||३१|| इअ चितिय छट्टतयं काउं तह बंभचेरमाड वयं । हाउं सुई नियंसइ सियस साहयवसणजुअलं ।। ३२ ।। येनाभीष्टदेवतार्नायामन्यैरप्यपवित्रवस्त्र परिभोगः प्रत्यपेधि, तथाहि -कटिस्पृष्टं च यद्वस्त्रं, पुरीषं येन कारितम् । मूत्रं च मैथुनं चापि तद् वस्त्रं परिवर्जयेत् ॥ ३३ ॥ चंदणचचियपाणी मुहकोसं चार काउमट्टपुडं । कलसेहिं नवेहिं वयं विपुप्फेटिं पूना ||३४|| काउ नये कुवगमलगाइयं अमुई बजलेवाई | चहउं पवरेहिं वण्णगेहिं तो चित्तए जक्खं ||२५|| अह चित्तसमती परेण विपारण एस पयवडिओ मध्पणयं सवहुमाणं जखं विन्नव एवं तु ॥ ३६ ॥ देव ! सुरपिय ! को तुज्झ चित्तकम्मं विणिम्मिउं तर । अचंतं निउणोऽवि? किं पुण अम्हारिमोऽमृद्धो ॥ ३७॥ तो इह मृदत्तणओ न मुद्रट्ट जं वद्विअं मए
परंपराय मृगावती
कथा
।। १८ ।।