SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्यश्रीधर्म० संघानारविधौ ॥ १८ ॥ पइवरिसं चित्तउं कीरड़ से उच्छवो हणेह राओ । चित्तयरं कुणड़ पुणो अचित्तिओ सो पुरे मारिं ||२२|| पाणभया चित्तयरा पलायमाणा तओ नरिंद्रेण । पुररक्खाइनिमित्तं ते दिहिया एगसंकलिया ॥ २३ ॥ यतः -त्यजेदेकं कुलस्यार्थ, ग्रामस्यार्थे कुलं त्यजेद् । त्यजेद् ग्रामं जनस्यार्थे, (ग्रामं जनपदस्यार्थे) आत्मार्थे पृथिवीं त्यजेत् ॥ २४॥ अह तेसि नाम पत्तेमु लिहिय छूढेसु मुद्दिए घडए । निहरेइ जस्स पत्तं मो चित्त तंमि वरिसे तं ।। २५ ।। अह एसो देव । तहिं उवस्यपियरो गओ कला गहिउं । एगगुयाए चित्तयरथेरियाए गिमि ठिओ ॥ २६ ॥ तीवि निविसेसो दिट्टो ससुआ इमो समुयमित्तो । जाओ अ तंमि वरिसे थेरीसुयवारओ तो सा ||२७|| रोयह बहुप्पयारं अम्मो ! किं रुपसि? घोण इअ पुट्ठा। भगइ मम वच्छ पुत्तो एगो अंबलगलट्टिसमो ॥ २८ ॥ सो संपयं जमगिहं वचिस्सइ चित्तिऊण जक्खहिं । साऽणुता सदयं मा रुअसु भलिस्ममिह सवं ।। २९ ।। किं मे तुमं न पुत्तो अप्पाणं | नेमि वच्छ ! जं वसणे इअ भणिरीइवि तीए चित्तमियो आयरह जक्खे ||३०|| एक्कोच्चिय वर विणओ अमूलमंत इहं बसीकरणं । किं पुण तवस्सहाओ ? ता जड़अ मए एत्थ ||३१|| इअ चितिय छट्टतयं काउं तह बंभचेरमाड वयं । हाउं सुई नियंसइ सियस साहयवसणजुअलं ।। ३२ ।। येनाभीष्टदेवतार्नायामन्यैरप्यपवित्रवस्त्र परिभोगः प्रत्यपेधि, तथाहि -कटिस्पृष्टं च यद्वस्त्रं, पुरीषं येन कारितम् । मूत्रं च मैथुनं चापि तद् वस्त्रं परिवर्जयेत् ॥ ३३ ॥ चंदणचचियपाणी मुहकोसं चार काउमट्टपुडं । कलसेहिं नवेहिं वयं विपुप्फेटिं पूना ||३४|| काउ नये कुवगमलगाइयं अमुई बजलेवाई | चहउं पवरेहिं वण्णगेहिं तो चित्तए जक्खं ||२५|| अह चित्तसमती परेण विपारण एस पयवडिओ मध्पणयं सवहुमाणं जखं विन्नव एवं तु ॥ ३६ ॥ देव ! सुरपिय ! को तुज्झ चित्तकम्मं विणिम्मिउं तर । अचंतं निउणोऽवि? किं पुण अम्हारिमोऽमृद्धो ॥ ३७॥ तो इह मृदत्तणओ न मुद्रट्ट जं वद्विअं मए परंपराय मृगावती कथा ।। १८ ।।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy