________________
श्रीदे | चैत्यश्री- धर्म० संघाचारविधौ ॥३७८॥
| भवणं अलंकियं पासपडिमाए॥३२॥ तत्थ य अब्भुयभूयं पूर्व कारइ महाविभूईए। वायावइ आउज्जे सजो सञ्जियमहापूओ ॥३३॥ अधिकार
गोसे नियपासाए सिरिपासपहुस्स पूइउं पडिमं । सामंतमंतिसुद्धंतकुमरचउरंगबलकलिओ ॥३४॥ गयखंधगओ सिरिउरिधरिय- विषयः | छत्तो चलंतसियचमरो। कित्तिज्जतो मागहगणेण परमारिहंतुत्ति ॥३५॥ कयपवयणबहुमाणाण बोहिलाभ जणाण वटुंतो। सव्विड्डीह | समेओ राया वच्चेइ चेइगिहे ॥३६॥ विहिणा पूएचि मुपुनपुन्नचिइबंदणाइ वंदित्ता । सिरिपासपहुं पत्थेइ होसु मह बोहिलाभाय ॥३७ ॥ सुचिरं ईसरराया सिरिजिणवरपवयणं पभाविता । पासपहुपासगिव्हियपव्वज्जो सुगइमणुपत्तो ॥३८॥ इतीश्वरक्षोणिभृतश्चरित्रं, निशम्य सम्यग् भविकाः! पवित्रम् । नामाकृतिद्रव्यसुभावभेदान् , चतुर्विधान् ध्यायत तज्जिनेंद्रान् ॥ ३९ ॥ इतीश्वरनरेश्वरकथा । उक्तं 'चउह जिण'त्ति पंचदशं द्वारं, एवं च द्वादशद्वारे उक्ता द्वादशाधिकाराः,त्रयोदशचतुर्दशपंचदशेतिद्वारत्रयेऽधिकारिणश्च प्रतिपादिताः । अथ यत्राधिकारे यः स्तूयते तत्प्रतिपादनाय गाथात्रयमाहपढमहिगारे वंदे भावजिणे वीययंमि दव्वजिणे। इगचेइय ठवणजिणे तइय चउत्थंमि नामजिणे ॥३२॥ तिहुअण ठवणजिणे पुण पंचमए विहरमाणजिण छहे। सत्तमए सुयनाणं अट्ठमए सव्वसिद्धथुई ॥३३॥ तित्थाहिववीरथुई नवमे दसमे य उज्जयंतधुई। अहावयाइ इगदसि सुदिहिसुरसुमरणा चरिमे ॥ ३४ ॥
प्रथमे-आधे शक्रस्तवरूपेऽधिकारे-स्तोतव्यविशेषस्थाने वंदे-मद्भूतगुणोत्कीर्तनेन स्तवीमीति, भापजिनान्-भावाईतश्चतुस्वि| शदतिशययादिमचमईद्भाव प्राप्तानुत्पन्नकेवलज्ञानान् समवसरणस्थांस्तीर्थकृत इत्यर्थः, तथैव संपूर्णमईद्भावभावात् ,भणितं च'भावजिणा समवसरणस्थ'त्ति १, तथा द्वितीये 'जे अईय'ति गाथालक्षणेऽधिकारे वंदे इति सर्वत्रापि योज्यं, द्रव्यजिनान्
IYAL॥३७८॥