SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीदे | चैत्यश्री- धर्म० संघाचारविधौ ॥३७८॥ | भवणं अलंकियं पासपडिमाए॥३२॥ तत्थ य अब्भुयभूयं पूर्व कारइ महाविभूईए। वायावइ आउज्जे सजो सञ्जियमहापूओ ॥३३॥ अधिकार गोसे नियपासाए सिरिपासपहुस्स पूइउं पडिमं । सामंतमंतिसुद्धंतकुमरचउरंगबलकलिओ ॥३४॥ गयखंधगओ सिरिउरिधरिय- विषयः | छत्तो चलंतसियचमरो। कित्तिज्जतो मागहगणेण परमारिहंतुत्ति ॥३५॥ कयपवयणबहुमाणाण बोहिलाभ जणाण वटुंतो। सव्विड्डीह | समेओ राया वच्चेइ चेइगिहे ॥३६॥ विहिणा पूएचि मुपुनपुन्नचिइबंदणाइ वंदित्ता । सिरिपासपहुं पत्थेइ होसु मह बोहिलाभाय ॥३७ ॥ सुचिरं ईसरराया सिरिजिणवरपवयणं पभाविता । पासपहुपासगिव्हियपव्वज्जो सुगइमणुपत्तो ॥३८॥ इतीश्वरक्षोणिभृतश्चरित्रं, निशम्य सम्यग् भविकाः! पवित्रम् । नामाकृतिद्रव्यसुभावभेदान् , चतुर्विधान् ध्यायत तज्जिनेंद्रान् ॥ ३९ ॥ इतीश्वरनरेश्वरकथा । उक्तं 'चउह जिण'त्ति पंचदशं द्वारं, एवं च द्वादशद्वारे उक्ता द्वादशाधिकाराः,त्रयोदशचतुर्दशपंचदशेतिद्वारत्रयेऽधिकारिणश्च प्रतिपादिताः । अथ यत्राधिकारे यः स्तूयते तत्प्रतिपादनाय गाथात्रयमाहपढमहिगारे वंदे भावजिणे वीययंमि दव्वजिणे। इगचेइय ठवणजिणे तइय चउत्थंमि नामजिणे ॥३२॥ तिहुअण ठवणजिणे पुण पंचमए विहरमाणजिण छहे। सत्तमए सुयनाणं अट्ठमए सव्वसिद्धथुई ॥३३॥ तित्थाहिववीरथुई नवमे दसमे य उज्जयंतधुई। अहावयाइ इगदसि सुदिहिसुरसुमरणा चरिमे ॥ ३४ ॥ प्रथमे-आधे शक्रस्तवरूपेऽधिकारे-स्तोतव्यविशेषस्थाने वंदे-मद्भूतगुणोत्कीर्तनेन स्तवीमीति, भापजिनान्-भावाईतश्चतुस्वि| शदतिशययादिमचमईद्भाव प्राप्तानुत्पन्नकेवलज्ञानान् समवसरणस्थांस्तीर्थकृत इत्यर्थः, तथैव संपूर्णमईद्भावभावात् ,भणितं च'भावजिणा समवसरणस्थ'त्ति १, तथा द्वितीये 'जे अईय'ति गाथालक्षणेऽधिकारे वंदे इति सर्वत्रापि योज्यं, द्रव्यजिनान् IYAL॥३७८॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy