SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ईश्वरराज श्रीदे० चैत्य-थीधर्म० संघाचारविधौ ॥३७६॥ INITIANITAPAINTIMIRINImale SHARMAHISAPANILLAHABAPPAITHIMIRMIRAHIMIRKALANILAADMINITION नामानि उसम अजितेत्यादीनि, स्थापनया-लेप्यकादिरूपया जिनाः स्थापनाजिना, जिनेंद्राणां प्रतिमा, विचानीत्यर्थः । पुनःशब्दो हि न्यस्तानाकारस्थापनाजिनपरिग्रहार्थः। द्रव्य-दलिकं भृतभाविभावकारणं तदाश्रित्य जिना द्रव्यजिना-ये अर्हत्पदवीं प्राप्य सिद्धा ये च तां प्राप्स्यति ॥ इह रायपुरे रायासि ईसरो ईसरुब्ब गयवसणो। कुसुमुजाणे पत्तो कयावि सो रायवाडीए॥१॥ वत्थ नवहत्यमाणं नीलुप्पलसामलं मलविमुकं । सच्छसिरिवच्छलंछियवच्छं वंछियपयाणपहुं ॥२॥ अठुत्तरअसरिससहसलक्षणं अस्ससेणवंसमणिं । निम्मियकाउस्सग्गं सिरिपासपहुं नियच्छेइ ॥३॥ हरिसभरपुलइयंगो तुरियं ओयरिय तुरयरयणाओ । महिमिलियमउलिकमलो भत्तीए नमिय पासजिणं ॥ ४ ॥ अमयमंइंपिव उस्सवमयं व तइलोयमित्तिमइयं वा । अणमिसनयणो राया पिच्छंतो पासपहुमुचिं ॥५॥ ईहापोहवसेणं च मुच्छिओ पुणवि लद्धचेयन्नो । जाइसरो सचिवेणं पुट्ठो इय कहिउमारद्धो ॥६॥ आसि वसंतपुरंमी दचो दियनंदणो स कइयावि। कुट्ठभरविहुरदेहो गंगाइ गओ मरिउकामो॥७॥ सुरसरिजले पडतो चारणसमोण जंपिओ एवं । किं दत्त! दत्तहत्थो धम्ममि मरेसि मुहयाए ? ॥८॥ किं पंचासवविरमणजणियं नीसेसरोगहरणखमं । सिरिजिणवयणरसायणमेयं न करेसि दहमूढः ॥९॥ तो दचो जंपइ पहु! मं जाणावसु रसायणं एयं । तह चेव कए मुणिणा सो जाओ सावओ महो॥१०॥ अन्नदिणे गुणसायरकेवलिणं नमिय पुच्छए एसो। किं सुलहबोहिओऽहं नवत्ति गुरुराह निमुणेसु ॥११॥ भो भद्द! मद्दपयगमणऊसुओ जइवि तंसि तहवि तुमं । तिरिगइनिकाइयाऊ धुवमंते दंसणा विमुद्दो॥१२॥ यतः-संमत्तंमि उ लद्धे | विमाणवजं न बंधए आउं । जइ न विगयसंमत्तो अहव न बद्धाउओ पुविं ॥१इय दत्तो गुरुवयणं सोऊण अणूणदुक्खसंपत्तो।। किह बोहिवजिओऽहं होहं इय रोइउं लग्गो ॥१४॥ ज योहिरयणरहिओ चउदसरयणाहिवोऽवि रोरुब । योहिरयणेण IRITTEN T ॥३७६।। Pinea
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy