SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रीदे● चैत्य० श्री - धर्म० संघाचारविधौ ॥३७५॥ | देवदत्तायाः ॥ ५१ ॥ तत्रापि तथाऽशंसत् सुदर्शनं शुद्धदर्शनं नित्यम् । भृशमुत्सुका यथाऽभूत् सुदर्शने देवदत्ता सा ॥ ५२ ॥ संसृतिविरक्त आचत्रतः सुदुस्तपः तपः कृशः क्रमशः । विहरन् सुदर्शनमुनिः कुसुमपुरं प्रापदेकाकी ॥ ५३ ॥ भैक्ष्यकृते स कृती तत्र पर्यटन वीक्ष्य सपदि पंडितया । कथितोऽसौ देवदतां अजूहवतं तया साऽपि ||५४ || मिक्षाव्याजात् स तयाऽऽहूतस्तत्राप्यगात् पिधायापि । द्वारं दिनं समयं कदर्थितो देवदचया बहुधा || ५५ || मुक्तः स तया सायं प्रययावुद्यानमीक्षितस्तत्र । अभयान्यंतर्याऽसौ बहुविधमुपसरिंगतः कोपात् ॥ ५६ ॥ शुक्लध्यानवशेन प्राप सुदर्शनमुनिर्वरं ज्ञानम् । तस्य च केवलिमहिमा विधिना विदधे विबुधवृंदैः ||५७|| अथ तेन महामुनिना देशनया विहितया बहुलकः । अभयादेवी धात्री प्रतिबुबुधे देवदत्ताऽपि ॥५८॥ मनोरमासंस्मृतशुद्धदृष्टिदेवैः कृतं श्रेष्ठिवरस्य सम्यक् । सादिव्यभेवं विनिशम्य भव्यास्तेषां स्मृतौ धत्च सदाऽपि यत्नम् ॥५९॥ इति सुदर्शन| श्रेष्टिकथा ॥ इति निगदितं 'सुरा य सरणिज' चि चतुर्दशं द्वारं, अथ 'चउह जिण'ति पंचदशं द्वारं विभावयिषुर्गा थोचरार्द्धमाद• चउह जिणा नामट्ठवणदव्वभाव जिण भेएणं चतुर्धा - चतुष्प्रकारा जिनाः, कथमित्याह - नामेत्यादि, जिनशब्दोऽत्र पृथक् संबध्यते, व्रत नामजिन १ स्थापनाजिन २द्रव्यजिन ३ भावजिन४ भेदेन - नामजिनादिप्रकारेणेति । एतानेव भेदान् विभावयिषुराह - नामजिणा जिणनामा ठवणजिणा पुण जिणिदपडिमाओ । दव्वजिणा जिणजीवा भावजिणा समवसरणत्था ॥ ४ ॥ नामैव नामप्रधानतया वा जिना नामजिनाः, कथमित्याह - जिन: अर्हन् पारगत इत्यादिनामानि, यद्वा जिनानां तीर्यकृतां मनोरमा कथा ॥ ३४५॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy